manuṣya ityādi . guṇadvāreṇāyatānaikyapratipattinibandhano guṇaparyāyaḥ . so‘pi dvividhaḥ,
svabhāvaparyāyo vibhāvaparyāyaśca . tatra svabhāvaparyāyo nām samastadravyāṇāmātmīyātmīyāgurulaghu-
guṇadvāreṇ pratisamayasamudīyamānaṣaṭsthānapatitavr̥ddhihāninānātvānubhūtiḥ, vibhāvaparyāyo nām
rūpādīnāṁ jñānādīnāṁ vā svaparapratyayapravartamānapūrvottarāvasthāvatīrṇatāratamyopadarśitasvabhāv-
viśeṣānekatvāpattiḥ . athedaṁ dr̥ṣṭānten draḍhayati — yathaiv hi sarva ev paṭo‘vasthāyinā vistār-
sāmānyasamudāyenābhidhāvatā‘‘yatasāmānyasamudāyen cābhinirvartyamānastanmay ev, tathaiv hi
sarva ev padārtho‘vasthāyinā vistārasāmānyasamudāyenābhidhāvatā‘‘yatasāmānyasamudāyen ca
dravyaparyāyaguṇaparyāyanirūpaṇamukhyatā . athānantaraṁ ‘ṇa havadi jadi saddavvaṁ’ ityādigāthācatuṣṭayen sattā-
dravyayorabhedaviṣaye yuktiṁ kathayati, tadanantaraṁ ‘jo khalu davvasahāvo’ ityādi sattādravyayorguṇaguṇikathanen
prathamagāthā, dravyeṇ sah guṇaparyāyayorabhedamukhyatven ‘ṇatthi guṇo tti va koī’ ityādi dvitīyā ceti
svatantragāthādvayaṁ, tadanantaraṁ dravyasya dravyārthikanayen sadutpādo bhavati, paryāyārthikanayenāsadityādi-
kathanarūpeṇ ‘evaṁvihaṁ’ itiprabhr̥ti gāthācatuṣṭayaṁ, tataśca ‘atthi tti ya’ ityādyekasūtreṇ
nayasaptabhaṅgīvyākhyānamiti samudāyen caturviṁśatigāthābhiraṣṭabhiḥ sthalairdravyanirṇayaṁ karoti . tadyathā – ath
samyaktvaṁ kathayati —
164pravacanasār[ bhagavānaśrīkuṁdakuṁd-
hai — jaise ki jīvapudgalātmak dev, manuṣya ityādi . guṇ dvārā āyatakī anekatākī
pratipattikī kāraṇabhūt guṇaparyāy hai . vah bhī do prakār hai . (1) svabhāvaparyāy aur (2)
vibhāvaparyāy . usameṁ samasta dravyoṁke apane -apane agurulaghuguṇ dvārā pratisamay pragaṭ honevālī
ṣaṭsthānapatit hāni -vr̥ddhirūp anekatvakī anubhūti vah svabhāvaparyāy hai; (2) rūpādike yā
jñānādike 1sva -parake kāraṇ pravartamān 2pūrvottar avasthāmeṁ honevāle tāratamyake kāraṇ dekhanemeṁ
ānevāle svabhāvaviśeṣarūp anekatvakī 3āpatti vibhāvaparyāy hai .
ab yah (pūrvokta kathan) dr̥ṣṭāntase dr̥rḥ karate haiṁ : —
jaise sampūrṇa 4paṭ, avasthāyī (-sthir) vistārasāmānyasamudāyase aur dauṛate
(-bahate, pravāharūp) huye aise āyatasāmānyasamudāyase racit hotā huā tanmay hī hai,
usīprakār sampūrṇa padārtha ‘dravya’ nāmak avasthāyī vistārasāmānyasamudāyase aur dauṛate huye
āyatasāmānyasamudāyase racit hotā huā dravyamay hī hai . aur jaise paṭameṁ, avasthāyī
vistārasāmānyasamudāy yā dauṛate huye āyatasāmānyasamudāy guṇoṁse racit hotā huā guṇoṁse
1. sva upādān aur par nimitta hai . 2. pūrvottar = pahalekī aur bādakī .
3. āpatti = āpatit, āpaṛanā . 4. paṭ = vastra