dravyanāmnābhinirvartyamāno dravyamay ev . yathaiv ca paṭe‘vasthāyī vistārasāmānya-
samudāyo‘bhidhāvannāyatasāmānyasamudāyo vā guṇairabhinirvartyamāno guṇebhyaḥ pr̥thaganupalambhād
guṇātmak ev, tathaiv ca padārtheṣvavasthāyī vistārasāmānyasamudāyo‘bhidhāvannāyat-
sāmānyasamudāyo vā dravyanāmā guṇairabhinirvartyamāno guṇebhyaḥ pr̥thaganupalambhād guṇātmak ev .
yathaiv cānekapaṭātmako dvipaṭikā tripaṭiketi samānajātīyo dravyaparyāyaḥ, tathaiv
cānekapudgalātmako dvayaṇukastryaṇuk iti samānajātīyo dravyaparyāyaḥ . yathaiv
cānekakauśeyakakārpāsamayapaṭātmako dvipaṭikā tripaṭiketyasamānajātīyo dravyaparyāyaḥ, tathaiv
cānekajīvapudgalātmako devo manuṣya ityasamānajātīyo dravyaparyāyaḥ . yathaiv ca kvacitpaṭe
sthūlātmīyāgurulaghuguṇadvāreṇ kālakramapravr̥tten nānāvidhen pariṇamanānnānātva-
pratipattirguṇātmakaḥ svabhāvaparyāyaḥ, tathaiv ca samasteṣvapi dravyeṣu sūkṣmātmīyātmīyāguru-
tamhā tassa ṇamāiṁ kiccā ṇiccaṁ pi tammaṇo hojja .
vocchāmi saṁgahādo paramaṭṭhaviṇicchayādhigamaṁ ..✽10..
tamhā tassa ṇamāiṁ kiccā yasmātsamyaktvaṁ vinā śramaṇo na bhavati tasmātkāraṇāttasya
samyakcāritrayuktasya pūrvoktatapodhanasya namasyāṁ namaskriyāṁ namaskāraṁ kr̥tvā ṇiccaṁ pi tammaṇo hojja
nityamapi tadgatamanā bhūtvā vocchāmi vakṣyāmyahaṁ kartā saṁgahādo saṁgrahātsaṁkṣepāt sakāśāt . kim . paramaṭṭha-
1. dvipaṭik = do thānoṁko joṛakar (sīṁkar) banāyā gayā ek vastra [yadi donoṁ thān ek hī jātike
hoṁ to samānajātīy dravyaparyāy kahalātā hai, aur yadi do thān bhinna jātike hoṁ (jaise ek reśamī dūsarā
sūtī) to asamānajātīy dravyaparyāy kahalātā hai . ]
kahānajainaśāstramālā ]
jñeyatattva -prajñāpan
165
pr̥thak aprāpta honese guṇātmak hī hai, usīprakār padārthoṁmeṁ, avasthāyī vistārasāmānyasamudāy
yā dauṛatā huā āyatasāmānyasamudāy — jisakā nām ‘dravya’ hai vah — guṇoṁse racit hotā
huā guṇoṁse pr̥thak aprāpta honese guṇātmak hī hai . aur jaise anekapaṭātmak (-ekase
adhik vastroṁse nirmit) 1dvipaṭik, tripaṭik aise samānajātīy dravyaparyāy hai, usīprakār
anek pudgalātmak dvi -aṇuk, tri -aṇuk aisī samānajātīy dravyaparyāy hai; aur jaise
anek reśamī aur sūtī paṭoṁke bane hue dvipaṭik, tripaṭik aisī asamānajātīy dravyaparyāy
hai, usīprakār anek jīvapudgalātmak dev, manuṣya aisī asamānajātīy dravyaparyāy hai . aur
jaise kabhī paṭameṁ apane sthūl agurulaghuguṇ dvārā kālakramase pravartamān anek prakārarūpase
pariṇamit honeke kāraṇ anekatvakī pratipatti guṇātmak svabhāvaparyāy hai, usīprakār samasta
dravyoṁmeṁ apane -apane sūkṣma agurulaghuguṇ dvārā pratisamay pragaṭ honevālī ṣaṭsthānapatit
hānivr̥ddhirūp anekatvakī anubhūti vah guṇātmak svabhāvaparyāy hai; aur jaise paṭameṁ,