Pravachansar-Hindi (iso15919 transliteration).

< Previous Page   Next Page >


Page 165 of 513
PDF/HTML Page 198 of 546

 

background image
dravyanāmnābhinirvartyamāno dravyamay ev . yathaiv ca paṭe‘vasthāyī vistārasāmānya-
samudāyo‘bhidhāvannāyatasāmānyasamudāyo vā guṇairabhinirvartyamāno guṇebhyaḥ pr̥thaganupalambhād
guṇātmak ev, tathaiv ca padārtheṣvavasthāyī vistārasāmānyasamudāyo‘bhidhāvannāyat-
sāmānyasamudāyo vā dravyanāmā guṇairabhinirvartyamāno guṇebhyaḥ pr̥thaganupalambhād guṇātmak ev
.
yathaiv cānekapaṭātmako dvipaṭikā tripaṭiketi samānajātīyo dravyaparyāyaḥ, tathaiv
cānekapudgalātmako dvayaṇukastryaṇuk iti samānajātīyo dravyaparyāyaḥ
. yathaiv
cānekakauśeyakakārpāsamayapaṭātmako dvipaṭikā tripaṭiketyasamānajātīyo dravyaparyāyaḥ, tathaiv
cānekajīvapudgalātmako devo manuṣya ityasamānajātīyo dravyaparyāyaḥ
. yathaiv ca kvacitpaṭe
sthūlātmīyāgurulaghuguṇadvāreṇ kālakramapravr̥tten nānāvidhen pariṇamanānnānātva-
pratipattirguṇātmakaḥ svabhāvaparyāyaḥ, tathaiv ca samasteṣvapi dravyeṣu sūkṣmātmīyātmīyāguru-
tamhā tassa ṇamāiṁ kiccā ṇiccaṁ pi tammaṇo hojja .
vocchāmi saṁgahādo paramaṭṭhaviṇicchayādhigamaṁ ..10..
tamhā tassa ṇamāiṁ kiccā yasmātsamyaktvaṁ vinā śramaṇo na bhavati tasmātkāraṇāttasya
samyakcāritrayuktasya pūrvoktatapodhanasya namasyāṁ namaskriyāṁ namaskāraṁ kr̥tvā ṇiccaṁ pi tammaṇo hojja
nityamapi tadgatamanā bhūtvā
vocchāmi vakṣyāmyahaṁ kartā saṁgahādo saṁgrahātsaṁkṣepāt sakāśāt . kim . paramaṭṭha-
1. dvipaṭik = do thānoṁko joṛakar (sīṁkar) banāyā gayā ek vastra [yadi donoṁ thān ek hī jātike
hoṁ to samānajātīy dravyaparyāy kahalātā hai, aur yadi do thān bhinna jātike hoṁ (jaise ek reśamī dūsarā
sūtī) to asamānajātīy dravyaparyāy kahalātā hai
. ]
kahānajainaśāstramālā ]
jñeyatattva -prajñāpan
165
pr̥thak aprāpta honese guṇātmak hī hai, usīprakār padārthoṁmeṁ, avasthāyī vistārasāmānyasamudāy
yā dauṛatā huā āyatasāmānyasamudāy
jisakā nām ‘dravya’ hai vahguṇoṁse racit hotā
huā guṇoṁse pr̥thak aprāpta honese guṇātmak hī hai . aur jaise anekapaṭātmak (-ekase
adhik vastroṁse nirmit) 1dvipaṭik, tripaṭik aise samānajātīy dravyaparyāy hai, usīprakār
anek pudgalātmak dvi -aṇuk, tri -aṇuk aisī samānajātīy dravyaparyāy hai; aur jaise
anek reśamī aur sūtī paṭoṁke bane hue dvipaṭik, tripaṭik aisī asamānajātīy dravyaparyāy
hai, usīprakār anek jīvapudgalātmak dev, manuṣya aisī asamānajātīy dravyaparyāy hai
. aur
jaise kabhī paṭameṁ apane sthūl agurulaghuguṇ dvārā kālakramase pravartamān anek prakārarūpase
pariṇamit honeke kāraṇ anekatvakī pratipatti guṇātmak svabhāvaparyāy hai, usīprakār samasta
dravyoṁmeṁ apane -apane sūkṣma agurulaghuguṇ dvārā pratisamay pragaṭ honevālī ṣaṭsthānapatit
hānivr̥ddhirūp anekatvakī anubhūti vah guṇātmak svabhāvaparyāy hai; aur jaise paṭameṁ,