laghuguṇadvāreṇ pratisamayasamudīyamānaṣaṭsthānapatitavr̥ddhihāninānātvānubhūtiḥ guṇātmakaḥ
svabhāvaparyāyaḥ . yathaiv ca paṭe rūpādīnāṁ svaparapratyayapravartamānapūrvottarāvasthāvatīrṇatāratamyo-
padarśitasvabhāvaviśeṣānekatvāpattiḥ guṇātmako vibhāvaparyāyaḥ, tathaiv ca samasteṣvapi dravyeṣu
rūpādīnāṁ jñānādīnāṁ vā svaparapratyayapravartamānapūrvottarāvasthāvatīrṇatāratamyopadarśitasvabhāv-
viśeṣānekatvāpattiḥ guṇātmako vibhāvaparyāyaḥ . iyaṁ hi sarvapadārthānāṁ dravyaguṇaparyāyasvabhāv-
prakāśikā pārameśvarī vyavasthā sādhīyasī, na punaritarā . yato hi bahavo‘pi paryāy-
viṇicchayādhigamaṁ paramārthaviniścayādhigamaṁ samyaktvamiti . paramārthaviniścayādhigamaśabden samyaktvaṁ kathaṁ
bhaṇyat iti cet – paramo‘rthaḥ paramārthaḥ śuddhabuddhaikasvabhāvaḥ paramātmā, paramārthasya viśeṣeṇ
saṁśayādirahitatven niścayaḥ paramārthaviniścayarūpo‘dhigamaḥ śaṅkādyaṣṭadoṣarahitaśca yaḥ paramārthato‘rthāvabodho
yasmātsamyaktvāttat paramārthaviniścayādhigamam . athavā paramārthaviniścayo‘nekāntātmakapadārthasamūh-
stasyādhigamo yasmāditi ..✽10.. ath padārthasya dravyaguṇaparyāyasvarūpaṁ nirūpayati — attho khalu
davvamao artho jñānaviṣayabhūtaḥ padārthaḥ khalu sphu ṭaṁ dravyamayo bhavati . kasmāt . tiryak-
sāmānyoddharvatāsāmānyalakṣaṇen dravyeṇ niṣpannatvāt . tiryaksāmānyorddhvatāsāmānyalakṣaṇaṁ kathyate –
ekakāle nānāvyaktigato‘nvayastiryaksāmānyaṁ bhaṇyate . tatra dr̥ṣṭānto yathā – nānāsiddhajīveṣu siddho‘yaṁ
siddho‘yamityanugatākāraḥ siddhajātipratyayaḥ . nānākāleṣvekavyaktigatonvay ūrdhvatāsāmānyaṁ bhaṇyate .
tatra dr̥ṣṭāṁtaḥ yathā – ya ev kevalajñānotpattikṣaṇe muktātmā dvitīyādikṣaṇeṣvapi sa eveti pratītiḥ . athavā
nānāgośarīreṣu gaurayaṁ gaurayamiti gojātipratītistiryaksāmānyam . yathaiv caikasmin puruṣe
bālakumārādyavasthāsu sa evāyaṁ devadatta iti pratyay ūrdhvatāsāmānyam . davvāṇi guṇappagāṇi bhaṇidāṇi
dravyāṇi guṇātmakāni bhaṇitāni . anvayino guṇā athavā sahabhuvo guṇā iti guṇalakṣaṇam .
yathā anantajñānasukhādiviśeṣaguṇebhyastathaivāgurulaghukādisāmānyaguṇebhyaścābhinnatvādguṇātmakaṁ bhavati
siddhajīvadravyaṁ, tathaiv svakīyasvakīyaviśeṣasāmānyaguṇebhyaḥ sakāśādabhinnatvāt sarvadravyāṇi
guṇātmakāni bhavanti . tehiṁ puṇo pajjāyā taiḥ pūrvoktalakṣaṇairdravyairguṇaiśca paryāyā bhavanti . vyatirekiṇaḥ
paryāyā athavā kramabhuvaḥ paryāyā iti paryāyalakṣaṇam . yathaikasmin muktātmadravye kiṁcidūnacaram-
166pravacanasār[ bhagavānaśrīkuṁdakuṁd-
rūpādikake sva -parake kāraṇ pravartamān pūrvottar avasthāmeṁ honevāle tāratamyake kāraṇ dekhanemeṁ
ānevāle svabhāvaviśeṣarūp anekatvakī āpatti vah guṇātmak vibhāvaparyāy hai, usīprakār
samasta dravyoṁmeṁ, rūpādikake yā jñānādike sva -parake kāraṇ pravartamān pūrvottar avasthāmeṁ
honevāle tāratamyake kāraṇ dekhanemeṁ ānevāle svabhāvaviśeṣarūp anekatvakī āpatti vah
guṇātmak vibhāvaparyāy hai .
vāstavameṁ yah, sarva padārthoṁke dravyaguṇaparyāyasvabhāvakī prakāśak 1pārameśvarī vyavasthā
bhalī -uttam -pūrṇa -yogya hai, dūsarī koī nahīṁ; kyoṁki bahutase (jīv) paryāyamātrakā hī avalamban
1. parameśvarakī kahī huī .