mātramevāvalambya tattvāpratipattilakṣaṇaṁ mohamupagacchantaḥ parasamayā bhavanti ..93..
athānuṣaṁgikīmimāmev svasamayaparasamayavyavasthāṁ pratiṣṭhāpyopasaṁharati —
je pajjaesu ṇiradā jīvā parasamaig tti ṇiddiṭṭhā .
ādasahāvamhi ṭhidā te sagasamayā muṇedavvā ..94..
ye paryāyeṣu niratā jīvāḥ parasamayikā iti nirdiṣṭāḥ .
ātmasvabhāve sthitāste svakasamayā jñātavyāḥ ..94..
śarīrākāragatimārgaṇāvilakṣaṇaḥ siddhagatiparyāyaḥ tathā‘gurulaghukaguṇaṣaḍvr̥ddhihānirūpāḥ sādhāraṇasvabhāv-
guṇaparyāyāśca, tathā sarvadravyeṣu svabhāvadravyaparyāyāḥ svajātīyavijātīyavibhāvadravyaparyāyāśca, tathaiv
svabhāvavibhāvaguṇaparyāyāśca ‘jesiṁ atthi sahāo’ ityādigāthāyāṁ, tathaiv ‘bhāvā jīvādīyā’ ityādi-
gāthāyāṁ ca pañcāstikāye pūrvaṁ kathitakrameṇ yathāsaṁbhavaṁ jñātavyāḥ . pajjayamūḍhā hi parasamayā yasmāditthaṁbhūt-
kahānajainaśāstramālā ]
jñeyatattva -prajñāpan
167
karake, tattvakī apratipatti jisakā lakṣaṇ hai aise mohako prāpta hote huye parasamay hote haiṁ .
bhāvārtha : — padārtha dravyasvarūp hai . dravya anantaguṇamay hai . dravyoṁ aur guṇoṁse paryāyeṁ
hotī haiṁ . paryāyoṁke do prakār haiṁ : — 1 – dravyaparyāy, 2 – guṇaparyāy . inameṁse dravyaparyāyake do
bhed haiṁ : — 1 – samānajātīy — jaise dvi – aṇuk, tri -aṇuk, ityādi skandha;
2 – asamānajātīy — jaise manuṣya dev ityādi . guṇaparyāyake bhī do bhed haiṁ : — 1 – svabhāv-
paryāy — jaise siddhake guṇaparyāy 2 – vibhāvaparyāy — jaise svaparahetuk matijñānaparyāy .
aisā jinendra bhagavānakī vāṇīse kathit sarva padārthoṁkā dravya -guṇ -paryāyasvarūp hī
yathārtha hai . jo jīv dravya -guṇako na jānate huye mātra paryāyakā hī ālamban lete haiṁ ve nij
svabhāvako na jānate huye parasamay haiṁ ..93..
ab 1ānuṣaṁgik aisī yah hī svasamay -parasamayakī vyavasthā (arthāt svasamay aur
parasamayakā bhed) niścit karake (usakā) upasaṁhār karate haiṁ : —
anvayārtha : — [ye jīvāḥ ] jo jīv [paryāyeṣu niratāḥ ] paryāyoṁmeṁ līn haiṁ
[parasamayikāḥ iti nirdiṣṭāḥ ] unheṁ parasamay kahā gayā hai [ātmasvabhāve sthitāḥ ] jo jīv
ātmasvabhāvameṁ sthit haiṁ [te ] ve [svakasamayāḥ jñātavyāḥ ] svasamay jānane ..94..
1. ānuṣaṁgik = pūrva gāthāke kathanake sāth sambandhavālī .
paryāyamāṁ rat jīv je te ‘parasamay’ nirdiṣṭa che;
ātmasvabhāve sthit je te ‘svakasamay’ jñātavya che . 94.