Pravachansar-Hindi (iso15919 transliteration). Gatha: 94.

< Previous Page   Next Page >


Page 167 of 513
PDF/HTML Page 200 of 546

 

background image
mātramevāvalambya tattvāpratipattilakṣaṇaṁ mohamupagacchantaḥ parasamayā bhavanti ..93..
athānuṣaṁgikīmimāmev svasamayaparasamayavyavasthāṁ pratiṣṭhāpyopasaṁharati
je pajjaesu ṇiradā jīvā parasamaig tti ṇiddiṭṭhā .
ādasahāvamhi ṭhidā te sagasamayā muṇedavvā ..94..
ye paryāyeṣu niratā jīvāḥ parasamayikā iti nirdiṣṭāḥ .
ātmasvabhāve sthitāste svakasamayā jñātavyāḥ ..94..
śarīrākāragatimārgaṇāvilakṣaṇaḥ siddhagatiparyāyaḥ tathā‘gurulaghukaguṇaṣaḍvr̥ddhihānirūpāḥ sādhāraṇasvabhāv-
guṇaparyāyāśca, tathā sarvadravyeṣu svabhāvadravyaparyāyāḥ svajātīyavijātīyavibhāvadravyaparyāyāśca, tathaiv

svabhāvavibhāvaguṇaparyāyāśca ‘jesiṁ atthi sahāo’ ityādigāthāyāṁ, tathaiv ‘bhāvā jīvādīyā’ ityādi-

gāthāyāṁ ca
pañcāstikāye pūrvaṁ kathitakrameṇ yathāsaṁbhavaṁ jñātavyāḥ . pajjayamūḍhā hi parasamayā yasmāditthaṁbhūt-
kahānajainaśāstramālā ]
jñeyatattva -prajñāpan
167
karake, tattvakī apratipatti jisakā lakṣaṇ hai aise mohako prāpta hote huye parasamay hote haiṁ .
bhāvārtha :padārtha dravyasvarūp hai . dravya anantaguṇamay hai . dravyoṁ aur guṇoṁse paryāyeṁ
hotī haiṁ . paryāyoṁke do prakār haiṁ :1dravyaparyāy, 2guṇaparyāy . inameṁse dravyaparyāyake do
bhed haiṁ :1samānajātīyjaise dviaṇuk, tri -aṇuk, ityādi skandha;
2asamānajātīyjaise manuṣya dev ityādi . guṇaparyāyake bhī do bhed haiṁ :1svabhāv-
paryāyjaise siddhake guṇaparyāy 2vibhāvaparyāyjaise svaparahetuk matijñānaparyāy .
aisā jinendra bhagavānakī vāṇīse kathit sarva padārthoṁkā dravya -guṇ -paryāyasvarūp hī
yathārtha hai . jo jīv dravya -guṇako na jānate huye mātra paryāyakā hī ālamban lete haiṁ ve nij
svabhāvako na jānate huye parasamay haiṁ ..93..
ab 1ānuṣaṁgik aisī yah hī svasamay -parasamayakī vyavasthā (arthāt svasamay aur
parasamayakā bhed) niścit karake (usakā) upasaṁhār karate haiṁ :
anvayārtha :[ye jīvāḥ ] jo jīv [paryāyeṣu niratāḥ ] paryāyoṁmeṁ līn haiṁ
[parasamayikāḥ iti nirdiṣṭāḥ ] unheṁ parasamay kahā gayā hai [ātmasvabhāve sthitāḥ ] jo jīv
ātmasvabhāvameṁ sthit haiṁ [te ] ve [svakasamayāḥ jñātavyāḥ ] svasamay jānane
..94..
1. ānuṣaṁgik = pūrva gāthāke kathanake sāth sambandhavālī .
paryāyamāṁ rat jīv je te ‘parasamay’ nirdiṣṭa che;
ātmasvabhāve sthit je te ‘svakasamay’ jñātavya che
. 94.