Pravachansar-Hindi (iso15919 transliteration).

< Previous Page   Next Page >


Page 168 of 513
PDF/HTML Page 201 of 546

 

background image
ye khalu jīvapudgalātmakamasamānajātīyadravyaparyāyaṁ sakalāvidyānāmekamūlamupagatā
yathoditātmasvabhāvasaṁbhāvanaklībāḥ tasminnevāśaktimupavrajanti, te khalūcchalitanirargalaikānta-
dr̥ṣṭayo manuṣya evāhameṣ mamaivaitanmanuṣyaśarīramityahaṁkāramamakārābhyāṁ vipralabhyamānā avicalit-
cetanāvilāsamātrādātmavyavahārāt
pracyutya kroḍīkr̥tasamastakriyākuṭumbakaṁ manuṣyavyavahāramāśritya
rajyanto dviṣantaśca paradravyeṇ karmaṇā saṁgatatvātparasamayā jāyante .
ye tu punarasaṁkīrṇa -dravyaguṇaparyāyasusthitaṁ bhagavantamātmanaḥ svabhāvaṁ
sakalavidyānāmekamūlamupagamya yathoditātmasvabhāvasaṁbhāvanasamarthatayā paryāyamātrāśakti-
dravyaguṇaparyāyaparijñānamūḍhā athavā nārakādiparyāyarūpo na bhavāmyahamiti bhedavijñānamūḍhāśca parasamayā
mithyādr̥ṣṭayo bhavantīti
. tasmādiyaṁ pārameśvarī dravyaguṇaparyāyavyākhyā samīcīnā bhadrā bhavatītyabhi-
prāyaḥ ..93.. ath prasaṁgāyātāṁ parasamayasvasamayavyavasthāṁ kathayatije pajjaesu ṇiradā jīvā ye paryāyeṣu
168pravacanasār[ bhagavānaśrīkuṁdakuṁd-
ṭīkā :jo jīv pudgalātmak asamānajātīy dravyaparyāyakājo ki sakal
avidyāoṁkā ek mūl hai usakāāśray karate hue 1yathokta ātmasvabhāvakī 2saṁbhāvanā
karanemeṁ napuṁsak honese usīmeṁ bal dhāraṇ karate haiṁ (arthāt un asamānajātīy dravya -paryāyoṁke
prati hī balavān haiṁ ), ve
jinakī 3nirargal ekāntadr̥ṣṭi uchalatī hai aise‘yah maiṁ manuṣya
hī hūn̐, merā hī yah manuṣya śarīr hai’ isaprakār ahaṁkār -mamakārase ṭhagāye jāte huye,
avicalitacetanāvilāsamātra
4ātmavyavahārase cyut hokar, jisameṁ samasta kriyākalāpako
chātīse lagāyā jātā hai aise 5manuṣyavyavahārakā āśray karake rāgī -dveṣī hote hue par dravyarūp
karmake sāth saṁgatatāke kāraṇ (-paradravyarūp karmake sāth yukta ho jānese) vāstavameṁ 6parasamay
hote haiṁ arthāt parasamayarūp pariṇamit hote haiṁ .
aur jo 7asaṁkīrṇa dravya guṇ -paryāyoṁse susthit bhagavān ātmāke svabhāvakājo
ki sakal vidyāoṁkā ek mūl hai usakāāśray karake yathokta ātmasvabhāvakī
saṁbhāvanāmeṁ samartha honese paryāyamātra pratike balako dūr karake ātmāke svabhāvameṁ hī sthiti karate
1. yathokta = pūrva gāthāmeṁ kahā jaisā . 2. saṁbhāvanā = saṁcetan; anubhav; mānyatā; ādar .
3. nirargal = aṁkuś binā kī; behad (jo manuṣyādi paryāyameṁ līn haiṁ, ve behad ekāṁtadr̥ṣṭirūp hai .)
4. ātmavyavahār = ātmārūp vartan, ātmārūp kārya, ātmārūp vyāpār .
5. manuṣyavyavahār = manuṣyarūp vartan (maiṁ manuṣya hī hūn̐ . aisī mānyatāpūrvak vartan) .
6. jo jīv parake sāth ekatvakī mānyatāpūrvak yukta hotā hai, use parasamay kahate haiṁ .
7. asaṁkīrṇa = ekamek nahīṁ aise; spaṣṭatayā bhinna [bhagavān ātmasvabhāv spaṣṭa bhinna -parake sāth ekamek
aise dravyaguṇaparyāyoṁse susthit hai ] .