Pravachansar-Hindi (iso15919 transliteration).

< Previous Page   Next Page >


Page 169 of 513
PDF/HTML Page 202 of 546

 

background image
matyasyātmanaḥ svabhāv ev sthitimāsūtrayanti, te khalu sahajavijr̥mbhitānekāntadr̥ṣṭiprakṣapit-
samastaikāntadr̥ṣṭiparigrahagrahā manuṣyādigatiṣu tadvigraheṣu cāvihitāhaṁkāramamakārā
anekāpavarakasaṁcāritaratnapradīpamivaikarūpamevātmānamupalabhamānā avicalitacetanāvilās-
mātramātmavyavahāramurarīkr̥tya kroḍīkr̥tasamastakriyākuṭumbakaṁ manuṣyavyavahāramanāśrayanto viśrānta-
rāgadveṣonmeṣatayā paramamaudāsīnyamavalaṁbamānā nirastasamastaparadravyasaṁgatitayā svadravyeṇaiv kevalen
saṁgatatvātsvasamayā jāyante
.
ataḥ svasamay evātman -stattvam ..94..
niratāḥ jīvāḥ parasamaig tti ṇiddiṭṭhā te parasamayā iti nirdiṣṭāḥ ka thitāḥ . tathāhitathāhi
manuṣyādiparyāyarūpo‘hamityahaṅkāro bhaṇyate, manuṣyādiśarīraṁ taccharīrādhārotpannapañcendriyaviṣayasukhasvarūpaṁ
ca mameti mamakāro bhaṇyate, tābhyāṁ pariṇatāḥ mamakārāhaṅkārarahitaparamacaitanyacamatkārapariṇateścyutā ye te

ka rmodayajanitaparaparyāyaniratatvātparasamayā mithyādr̥ṣṭayo bhaṇyante
. ādasahāvamhi ṭhidā ye punarātmasvarūpe
sthitāste sagasamayā muṇedavvā svasamayā mantavyā jñātavyā iti . tadyathātadyathāanekāpavarak saṁcāritaik -
ratnapradīp ivānek śarīreṣvapyeko‘hamiti dr̥ḍhasaṁskāreṇ nijaśuddhātmani sthitā ye te ka rmodayajanit-
paryāyapariṇatirahitatvātsvasamayā bhavantītyarthaḥ
..94.. ath dravyasya sattādilakṣaṇatrayaṁ sūcayati
kahānajainaśāstramālā ]
jñeyatattva -prajñāpan
169
pra 22
haiṁ (-līn hote haiṁ), vejinhoṁne sahaj -vikasit anekāntadr̥ṣṭi se samasta ekāntadr̥ṣṭike
1parigrahake āgrah prakṣīṇ kar diye haiṁ, aisemanuṣyādi gatiyoṁmeṁ aur un gatiyoṁke śarīroṁmeṁ
ahaṁkārmamakār na karake anek kakṣoṁ (kamaroṁ) meṁ 2saṁcārit ratnadīpakakī bhān̐ti ekarūp
hī ātmāko upalabdha (-anubhav) karate huye, avicalit -cetanāvilāsamātra ātmavyavahārako
aṁgīkār karake, jisameṁ samasta kriyākalāpase bheṁṭ kī jātī hai aise manuṣyavyavahārakā āśray
nahīṁ karate huye, rāgadveṣakā unmeṣ (prākaṭay) ruk jānese param udāsīnatākā ālamban lete
huye, samasta paradravyoṁkī saṁgati dūr kar denese mātra svadravyake sāth hī saṁgatatā honese vāstavameṁ
3svasamay hote haiṁ arthāt svasamayarūp pariṇamit hote haiṁ .
isaliye svasamay hī ātmākā tattva hai .
1. parigrah = svīkār; aṁgīkār .
2. saṁcārit = lejāye gaye . (jaise bhinna -bhinna kamaroṁmeṁ lejāyā gayā ratnadīpak ekarūp hī hai, vah kiṁcitmātra
bhī kamareke rūpameṁ nahīṁ hotā, aur na kamarekī kriyā karatā hai, usīprakār bhinna -bhinna śarīroṁmeṁ praviṣṭa
honevālā ātmā ekarūp hī hai, vah kiṁcitmātra bhī śarīrarūp nahīṁ hotā aur na śarīrakī kriyā karatā
hai
isaprakār jñānī jānatā hai .)
3. jo jīv svake sāth ekatvakī mānyatāpūrvak (svake sāth) yukta hotā hai use sva -samay kahā jātā
.