matyasyātmanaḥ svabhāv ev sthitimāsūtrayanti, te khalu sahajavijr̥mbhitānekāntadr̥ṣṭiprakṣapit-
samastaikāntadr̥ṣṭiparigrahagrahā manuṣyādigatiṣu tadvigraheṣu cāvihitāhaṁkāramamakārā
anekāpavarakasaṁcāritaratnapradīpamivaikarūpamevātmānamupalabhamānā avicalitacetanāvilās-
mātramātmavyavahāramurarīkr̥tya kroḍīkr̥tasamastakriyākuṭumbakaṁ manuṣyavyavahāramanāśrayanto viśrānta-
rāgadveṣonmeṣatayā paramamaudāsīnyamavalaṁbamānā nirastasamastaparadravyasaṁgatitayā svadravyeṇaiv kevalen
saṁgatatvātsvasamayā jāyante
.
ataḥ svasamay evātman -stattvam ..94..
niratāḥ jīvāḥ parasamaig tti ṇiddiṭṭhā te parasamayā iti nirdiṣṭāḥ ka thitāḥ . tathāhitathāhi —
manuṣyādiparyāyarūpo‘hamityahaṅkāro bhaṇyate, manuṣyādiśarīraṁ taccharīrādhārotpannapañcendriyaviṣayasukhasvarūpaṁ
ca mameti mamakāro bhaṇyate, tābhyāṁ pariṇatāḥ mamakārāhaṅkārarahitaparamacaitanyacamatkārapariṇateścyutā ye te
ka rmodayajanitaparaparyāyaniratatvātparasamayā mithyādr̥ṣṭayo bhaṇyante . ādasahāvamhi ṭhidā ye punarātmasvarūpe
sthitāste sagasamayā muṇedavvā svasamayā mantavyā jñātavyā iti . tadyathātadyathā — anekāpavarak saṁcāritaik -
ratnapradīp ivānek śarīreṣvapyeko‘hamiti dr̥ḍhasaṁskāreṇ nijaśuddhātmani sthitā ye te ka rmodayajanit-
paryāyapariṇatirahitatvātsvasamayā bhavantītyarthaḥ ..94.. ath dravyasya sattādilakṣaṇatrayaṁ sūcayati —
kahānajainaśāstramālā ]
jñeyatattva -prajñāpan
169
pra 22
haiṁ (-līn hote haiṁ), ve — jinhoṁne sahaj -vikasit anekāntadr̥ṣṭi se samasta ekāntadr̥ṣṭike
1parigrahake āgrah prakṣīṇ kar diye haiṁ, aise — manuṣyādi gatiyoṁmeṁ aur un gatiyoṁke śarīroṁmeṁ
ahaṁkār – mamakār na karake anek kakṣoṁ (kamaroṁ) meṁ 2saṁcārit ratnadīpakakī bhān̐ti ekarūp
hī ātmāko upalabdha (-anubhav) karate huye, avicalit -cetanāvilāsamātra ātmavyavahārako
aṁgīkār karake, jisameṁ samasta kriyākalāpase bheṁṭ kī jātī hai aise manuṣyavyavahārakā āśray
nahīṁ karate huye, rāgadveṣakā unmeṣ (prākaṭay) ruk jānese param udāsīnatākā ālamban lete
huye, samasta paradravyoṁkī saṁgati dūr kar denese mātra svadravyake sāth hī saṁgatatā honese vāstavameṁ
3svasamay hote haiṁ arthāt svasamayarūp pariṇamit hote haiṁ .
isaliye svasamay hī ātmākā tattva hai .
1. parigrah = svīkār; aṁgīkār .
2. saṁcārit = lejāye gaye . (jaise bhinna -bhinna kamaroṁmeṁ lejāyā gayā ratnadīpak ekarūp hī hai, vah kiṁcitmātra
bhī kamareke rūpameṁ nahīṁ hotā, aur na kamarekī kriyā karatā hai, usīprakār bhinna -bhinna śarīroṁmeṁ praviṣṭa
honevālā ātmā ekarūp hī hai, vah kiṁcitmātra bhī śarīrarūp nahīṁ hotā aur na śarīrakī kriyā karatā
hai – isaprakār jñānī jānatā hai .)
3. jo jīv svake sāth ekatvakī mānyatāpūrvak (svake sāth) yukta hotā hai use sva -samay kahā jātā
.