Pravachansar-Hindi (iso15919 transliteration). Gatha: 95.

< Previous Page   Next Page >


Page 170 of 513
PDF/HTML Page 203 of 546

 

background image
ath dravyalakṣaṇamupalakṣayati
apariccattasahāveṇuppādavvayadhuvattasaṁbaddhaṁ .
guṇavaṁ ca sapajjāyaṁ jaṁ taṁ davvaṁ ti vuccaṁti ..95..
aparityaktasvabhāvenotpādavyayadhruvatvasaṁbaddham .
guṇavacca saparyāyaṁ yattaddravyamiti bruvanti ..95..
apariccattasahāveṇ aparityakta svabhāvamastitven sahābhinnaṁ uppādavvayadhuvattasaṁjuttaṁ utpādavyayadhrauvyaiḥ sah
saṁyuktaṁ guṇavaṁ ca sapajjāyaṁ guṇavatparyāyasahitaṁ ca jaṁ yaditthaṁbhūtaṁ sattādilakṣaṇatrayasaṁyuktaṁ taṁ davvaṁ ti vuccaṁti
taddravyamiti bruvanti sarvajñāḥ . idaṁ dravyamutpādavyayadhrauvyairguṇaparyāyaiśca sah lakṣyalakṣaṇabhede api sati
sattābhedaṁ na gacchati . tarhi kiṁ karoti . svarūpatayaiv tathāvidhatvamavalambate . tathāvidhatvamavalambate
ko‘rthaḥ . utpādavyayadhrauvyasvarūpaṁ guṇaparyāyasvarūpaṁ ca pariṇamati śuddhātmavadev . tathāhi
170pravacanasār[ bhagavānaśrīkuṁdakuṁd-
bhāvārtha :‘maiṁ manuṣya hūn̐, śarīrādik samasta kriyāoṁko maiṁ karatā hūn̐, strī -putra-
dhanādike grahaṇ -tyāgakā maiṁ svāmī hūn̐’ ityādi mānanā so manuṣyavyavahār (manuṣyarūp pravr̥tti)
hai; ‘mātra acalit cetanā vah hī maiṁ hūn̐’ aisā mānanā
pariṇamit honā so ātmavyavahār
(ātmārūp pravr̥tti) hai .
jo manuṣyādiparyāyameṁ līn haiṁ, ve ekāntadr̥ṣṭivāle log manuṣyavyavahārakā āśray karate
haiṁ, isaliye rāgī -dveṣī hote haiṁ aur isaprakār paradravyarūp karmake sāth sambandha karate honese ve
parasamay haiṁ; aur jo bhagavān ātmasvabhāvameṁ hī sthit haiṁ ve anekāntadr̥ṣṭivāle log
manuṣyavyavahārakā āśray nahīṁ karake ātmavyavahārakā āśray karate haiṁ, isaliye rāgī -dveṣī nahīṁ
hote arthāt param udāsīn rahate haiṁ aur isaprakār paradravyarūp karmake sāth sambandha na karake
mātra svadravyake sāth hī sambandha karate haiṁ, isaliye ve svasamay haiṁ
..94..
ab dravyakā lakṣaṇ batalāte haiṁ :
anvayārtha :[aparityaktasvabhāven ] svabhāvako choṛe binā [yat ] jo
[utpādavyayadhruvatvasaṁbaddham ] utpād -vyay -dhrauvyasaṁyukta hai [ca ] tathā [guṇavat saparyāyaṁ ]
guṇayukta aur paryāyasahit hai, [tat ] use [dravyam iti ] ‘dravya’ [bruvanti ] kahate haiṁ
..95..
choḍayā vinā ja svabhāvane utpād -vyay -dhruvayukta che,
vaḷī guṇ ne paryay sahit je, ‘dravya’ bhākhyuṁ tehane. 95.