ātmano hi paradravyasaṁyogakāraṇamupayogaviśeṣaḥ . upayogo hi tāvadātmanaḥ svabhāv- ścaitanyānuvidhāyipariṇāmatvāt . sa tu jñānaṁ darśanaṁ ca, sākāranirākāratvenobhayarūpatvā- ccaitanyasya . athāyamupayogo dvedhā viśiṣyate śuddhāśuddhatven . tatra śuddho niruparāgaḥ, aśuddhaḥ soparāgaḥ . sa tu viśuddhisaṁkleśarūpatven dvaividhyāduparāgasya dvividhaḥ śubho‘śubhaśca ..155.. athātra ka upayogaḥ paradravyasaṁyogakāraṇamityāvedayati — uvaogo jadi hi suho puṇṇaṁ jīvassa saṁcayaṁ jādi .
asuho vā tadh pāvaṁ tesimabhāve ṇa cayamatthi ..156.. dveṣamoharūpaścāśubhaḥ . vā vā śabden śubhāśubhānurāgarahitatven śuddhaḥ . uvaogo appaṇo havadi itthaṁ- bhūtastrilakṣaṇ upayog ātmanaḥ saṁbandhī bhavatītyarthaḥ ..155.. athopayogastāvannaranārakādiparyāy- kāraṇabhūtasya karmarūpasya paradravyasya saṁyogakāraṇaṁ bhavati . tāvadidānīṁ kasya karmaṇaḥ ka upayogaḥ kāraṇaṁ
ṭīkā : — vāstavameṁ ātmāko paradravyake saṁyogakā kāraṇ 1upayogaviśeṣ hai . pratham to upayog vāstavameṁ ātmākā svabhāv hai kyoṁki vah caitanya – anuvidhāyī (upayog caitanyakā anusaraṇ karake honevālā) pariṇām hai . aur vah upayog jñān tathā darśan hai, kyoṁki caitanya kiye gaye haiṁ . usameṁ, śuddha upayog niruparāg (-nirvikār) hai; aur aśuddha upayog soparāg (-savikār) hai . aur vah aśuddha upayog śubh aur aśubh aise do prakārakā hai, kyoṁki uparāg viśuddhirūp aur saṁkleśarūp aisā do prakārakā hai (arthāt vikār mandakaṣāyarūp aur tīvrakaṣāyarūp aisā do prakārakā hai ) .
bhāvārtha : — ātmā upayogasvarūp hai . pratham to upayogake do bhed haiṁ — śuddha aur aśuddha . aur phi ra aśuddha upayogake do bhed haiṁ, śubh tathā aśubh ..155..
ab kahate haiṁ ki inameṁ kaunasā upayog paradravyake saṁyogakā kāraṇ hai : —
upayog jo śubh hoy, saṁcay thāy puṇya taṇo tahīṁ, ne pāpasaṁcay aśubhathī; jyāṁ ubhay nahi saṁcay nahīṁ. 156.
2sākār aur 3nirākār aisā ubhayarūp hai . ab is upayogake śuddha aur aśuddha aise do bhed
1. upayogaviśeṣ = upayogakā bhed, prakār yā amuk prakārakā upayog . (aśuddhopayog paradravyake saṁyogakā kāraṇ hai; yah 156 vīṁ gāthāmeṁ kaheṁge .)
2. sākār = ākāravālā yā bhedavālā; savikalpa; viśeṣ .
3. nirākār = ākār rahit; bhedarahit; nirvikalpa; sāmānya .