Pravachansar-Hindi (iso15919 transliteration). Gatha: 156.

< Previous Page   Next Page >


Page 303 of 513
PDF/HTML Page 336 of 546

 

kahānajainaśāstramālā ]
jñeyatattva -prajñāpan
303

ātmano hi paradravyasaṁyogakāraṇamupayogaviśeṣaḥ . upayogo hi tāvadātmanaḥ svabhāv- ścaitanyānuvidhāyipariṇāmatvāt . sa tu jñānaṁ darśanaṁ ca, sākāranirākāratvenobhayarūpatvā- ccaitanyasya . athāyamupayogo dvedhā viśiṣyate śuddhāśuddhatven . tatra śuddho niruparāgaḥ, aśuddhaḥ soparāgaḥ . sa tu viśuddhisaṁkleśarūpatven dvaividhyāduparāgasya dvividhaḥ śubho‘śubhaśca ..155.. athātra ka upayogaḥ paradravyasaṁyogakāraṇamityāvedayati uvaogo jadi hi suho puṇṇaṁ jīvassa saṁcayaṁ jādi .

asuho vā tadh pāvaṁ tesimabhāve ṇa cayamatthi ..156.. dveṣamoharūpaścāśubhaḥ . vā vā śabden śubhāśubhānurāgarahitatven śuddhaḥ . uvaogo appaṇo havadi itthaṁ- bhūtastrilakṣaṇ upayog ātmanaḥ saṁbandhī bhavatītyarthaḥ ..155.. athopayogastāvannaranārakādiparyāy- kāraṇabhūtasya karmarūpasya paradravyasya saṁyogakāraṇaṁ bhavati . tāvadidānīṁ kasya karmaṇaḥ ka upayogaḥ kāraṇaṁ

ṭīkā :vāstavameṁ ātmāko paradravyake saṁyogakā kāraṇ 1upayogaviśeṣ hai . pratham to upayog vāstavameṁ ātmākā svabhāv hai kyoṁki vah caitanyaanuvidhāyī (upayog caitanyakā anusaraṇ karake honevālā) pariṇām hai . aur vah upayog jñān tathā darśan hai, kyoṁki caitanya kiye gaye haiṁ . usameṁ, śuddha upayog niruparāg (-nirvikār) hai; aur aśuddha upayog soparāg (-savikār) hai . aur vah aśuddha upayog śubh aur aśubh aise do prakārakā hai, kyoṁki uparāg viśuddhirūp aur saṁkleśarūp aisā do prakārakā hai (arthāt vikār mandakaṣāyarūp aur tīvrakaṣāyarūp aisā do prakārakā hai ) .

bhāvārtha :ātmā upayogasvarūp hai . pratham to upayogake do bhed haiṁśuddha aur aśuddha . aur phi ra aśuddha upayogake do bhed haiṁ, śubh tathā aśubh ..155..

ab kahate haiṁ ki inameṁ kaunasā upayog paradravyake saṁyogakā kāraṇ hai :

upayog jo śubh hoy, saṁcay thāy puṇya taṇo tahīṁ, ne pāpasaṁcay aśubhathī; jyāṁ ubhay nahi saṁcay nahīṁ. 156.

2sākār aur 3nirākār aisā ubhayarūp hai . ab is upayogake śuddha aur aśuddha aise do bhed

1. upayogaviśeṣ = upayogakā bhed, prakār yā amuk prakārakā upayog . (aśuddhopayog paradravyake saṁyogakā kāraṇ hai; yah 156 vīṁ gāthāmeṁ kaheṁge .)

2. sākār = ākāravālā yā bhedavālā; savikalpa; viśeṣ .

3. nirākār = ākār rahit; bhedarahit; nirvikalpa; sāmānya .