Pravachansar-Hindi (simplified iso15919 transliteration). Shubh-parinam adhikAr Gatha: 69.

< Previous Page   Next Page >


Page 119 of 513
PDF/HTML Page 152 of 546

 

kahānajainashāstramālā ]
gnānatattva -pragnāpan
119

ath shubhapariṇāmādhikāraprārambhaḥ .

athendriyasukhasvarūpavichāramupakramamāṇastatsādhanasvarūpamupanyasyati
devadajadigurupūjāsu chev dāṇammi vā susīlesu .
uvavāsādisu ratto suhovaogappago appā ..69..
devatāyatigurupūjāsu chaiv dāne vā sushīleṣhu .
upavāsādiṣhu raktaḥ shubhopayogātmak ātmā ..69..
tejo diṭṭhī ṇāṇan iḍḍhī sokkhan tahev īsariyan .
tihuvaṇapahāṇadaiyan māhappan jassa so ariho ..3..

tejo diṭṭhī ṇāṇan iḍḍhī sokkhan tahev īsariyan tihuvaṇapahāṇadaiyan tejaḥ prabhāmaṇḍalan, jagattrayakālatrayavastugatayugapatsāmānyāstitvagrāhakan kevaladarshanan, tathaiv samastavisheṣhāstitvagrāhakan kevalagnānan, r̥uddhishabden samavasaraṇādilakṣhaṇā vibhūtiḥ, sukhashabdenāvyābādhānantasukhan, tatpadābhi- lāṣheṇ indrādayo‘pi bhr̥utyatvan kurvantītyevanlakṣhaṇamaishvaryan, tribhuvanādhīshānāmapi vallabhatvan daivan bhaṇyate . māhappan jassa so ariho itthambhūtan māhātmyan yasya so‘rhan bhaṇyate . iti vastustavanarūpeṇ namaskāran kr̥utavantaḥ ..“ “ “ “ “

3.. ath tasyaiv bhagavataḥ siddhāvasthāyān guṇastavanarūpeṇ namaskāran ku rvanti
tan guṇado adhigadaran avichchhidan maṇuvadevapadibhāvan .
apuṇabbhāvaṇibaddhan paṇamāmi puṇo puṇo siddhan ..4..

paṇamāmi namaskaromi puṇo puṇo punaḥ punaḥ . kam . tan siddhan paramāgamaprasiddhan siddham . kathambhūtam . guṇado adhigadaran avyābādhānantasukhādiguṇairadhikataran samadhikataraguṇam . punarapi kathan-

-: ab, yahān̐ shubh pariṇāmakā adhikār prārambha hotā hai :-

ab, indriyasukhasvarūp sambandhī vichāroṅko lekar, usake (indriy sukhake) sādhanakā (-shubhopayogakā) svarūp kahate hain :

anvayārtha :[devatāyatigurupūjāsu ] dev, guru aur yatikī pūjāmen, [dāne cha ev ] dānamen [sushīleṣhu vā ] evan sushīlommen [upavāsādiṣhu ] aur upavāsādikamen [raktaḥ ātmā ] līn ātmā [shubhopayogātmakaḥ ] shubhopayogātmak hai ..69..

guru -dev -yatipūjā viṣhe, vaḷī dān ne sushīlo viṣhe, jīv rakta upavāsādike, shubh -upayogasvarūp chhe. 69.