ath shubhapariṇāmādhikāraprārambhaḥ .
tejo diṭṭhī ṇāṇan iḍḍhī sokkhan tahev īsariyan tihuvaṇapahāṇadaiyan tejaḥ prabhāmaṇḍalan, jagattrayakālatrayavastugatayugapatsāmānyāstitvagrāhakan kevaladarshanan, tathaiv samastavisheṣhāstitvagrāhakan kevalagnānan, r̥uddhishabden samavasaraṇādilakṣhaṇā vibhūtiḥ, sukhashabdenāvyābādhānantasukhan, tatpadābhi- lāṣheṇ indrādayo‘pi bhr̥utyatvan kurvantītyevanlakṣhaṇamaishvaryan, tribhuvanādhīshānāmapi vallabhatvan daivan bhaṇyate . māhappan jassa so ariho itthambhūtan māhātmyan yasya so‘rhan bhaṇyate . iti vastustavanarūpeṇ namaskāran kr̥utavantaḥ ..“ “ “ “ “
paṇamāmi namaskaromi puṇo puṇo punaḥ punaḥ . kam . tan siddhan paramāgamaprasiddhan siddham . kathambhūtam . guṇado adhigadaran avyābādhānantasukhādiguṇairadhikataran samadhikataraguṇam . punarapi kathan-
-: ab, yahān̐ shubh pariṇāmakā adhikār prārambha hotā hai :-
ab, indriyasukhasvarūp sambandhī vichāroṅko lekar, usake (indriy sukhake) sādhanakā (-shubhopayogakā) svarūp kahate hain : —
anvayārtha : — [devatāyatigurupūjāsu ] dev, guru aur yatikī pūjāmen, [dāne cha ev ] dānamen [sushīleṣhu vā ] evan sushīlommen [upavāsādiṣhu ] aur upavāsādikamen [raktaḥ ātmā ] līn ātmā [shubhopayogātmakaḥ ] shubhopayogātmak hai ..69..
guru -dev -yatipūjā viṣhe, vaḷī dān ne sushīlo viṣhe, jīv rakta upavāsādike, shubh -upayogasvarūp chhe. 69.