yadāyamātmā duḥkhasya sādhanībhūtān dveṣharūpāmindriyārthānurāgarūpān chāshubhopayog- bhūmikāmatikramya devaguruyatipūjādānashīlopavāsaprītilakṣhaṇan dharmānurāgamaṅgīkaroti tadendriy- sukhasya sādhanībhūtān shubhopayogabhūmikāmadhirūḍho‘bhilapyet ..69.. bhūtam . avichchhidan maṇuvadevapadibhāvan yathā pūrvamarhadavasthāyān manujadevendrādayaḥ samavasharaṇe samāgatya namaskurvanti ten prabhutvan bhavati, tadatikrāntatvādatikrāntamanujadevapatibhāvam . punashcha kimvishiṣhṭam . apuṇabbhāvaṇibaddhan dravyakṣhetrādipañchaprakārabhavādvilakṣhaṇaḥ shuddhabuddhaikasvabhāvanijātmopalambhalakṣhaṇo yo‘sau mokṣhastasyādhīnatvādapunarbhāvanibaddhamiti bhāvaḥ ..✽4.. evan namaskāramukhyatven gāthādvayan gatam . iti gāthāṣhṭaken pañchamasthalan gnātavyam . evamaṣhṭādashagāthābhiḥ sthalapañchake na sukhaprapañchanāmāntarādhikāro gataḥ . iti pūrvoktaprakāreṇ ‘es surāsur’ ityādi chaturdashagāthābhiḥ pīṭhikā gatā, tadanantaran saptagāthābhiḥ sāmānyasarvagnasiddhiḥ, tadanantaran trayastrinshadgāthābhiḥ gnānaprapañchaḥ, tadanantar- maṣhṭādashagāthābhiḥ sukhaprapañcha iti samudāyen dvāsaptatigāthābhirantarādhikārachatuṣhṭayen shuddhopayogādhikāraḥ samāptaḥ .. it ūrddhvan pañchavinshatigāthāparyantan gnānakaṇḍikāchatuṣhṭayābhidhāno‘dhikāraḥ prārabhyate . tatra pañchavinshatigāthāmadhye prathaman tāvachchhubhāshubhaviṣhaye mūḍhatvanirākaraṇārthan ‘devadajadiguru’ ityādi dashagāthāparyantan prathamagnānakaṇḍikā kathyate . tadanantaramāptātmasvarūpaparignānaviṣhaye mūḍhatvanirākaraṇārthan ‘chattā pāvārambhan’ ityādi saptagāthāparyantan dvitīyagnānakaṇḍikā . athānantaran dravyaguṇaparyāyaparignānaviṣhaye mūḍhatvanirāk raṇārthan ‘davvādīesu’ ityādi gāthāṣhaṭka paryantan tr̥utīyagnānak ṇḍikā . tadanantaran svapar- tattvaparignānaviṣhaye mūḍhatvanirākaraṇārthan ‘ṇāṇappagan’ ityādi gāthādvayen chaturthagnānakaṇḍikā . iti gnānakaṇḍikāchatuṣhṭayābhidhānādhikāre samudāyapātanikā . athedānīn prathamagnānakaṇḍikāyān svatantra- vyākhyānen gāthāchatuṣhṭayan, tadanantaran puṇyan jīvasya viṣhayatr̥uṣhṇāmutpādayatīti kathanarūpeṇ gāthāchatuṣhṭayan, tadanantaramupasanhārarūpeṇ gāthādvayan, iti sthalatrayaparyantan krameṇ vyākhyānan kriyate . tadyathā --ath yadyapi pūrvan gāthāṣhaṭkenendriyasukhasvarūpan bhaṇitan tathāpi punarapi tadev vistareṇ kathayan san tatsādhakan shubhopayogan pratipādayati, athavā dvitīyapātanikā --pīṭhikāyān yachchhubhopayogasvarūpan sūchitan tasyedānīmindriyasukhavisheṣhavichāraprastāve tatsādhakatven visheṣhavivaraṇan karoti ---devadajadigurupūjāsu chev dāṇammi vā susīlesu devatāyatigurupūjāsu chaiv dāne vā sushīleṣhu uvavāsādisu ratto tathaivopavāsādiṣhu cha rakta āsaktaḥ appā jīvaḥ suhovaogappago shubhopayogātmako bhaṇyate iti . tathāhi – devatā
ṭīkā : – jab yah ātmā duḥkhakī sādhanā bhūt aisī dveṣharūp tathā indriy viṣhayakī anurāgarūp ashubhopayog bhūmikākā ullaṅghan karake, dev -guru -yatikī pūjā, dān, shīl aur upavāsādikake prītisvarūp dharmānurāgako aṅgīkār karatā hai tab vah indriyasukhakī sādhanabhūt shubhopayogabhūmikāmen ārūrḥ kahalātā hai .
120pravachanasār[ bhagavānashrīkundakund-