samāsannamahāduḥkhasaṅk ṭaḥ kathamātmānamaviplutan labhate . ato mayā mohavāhinīvijayāy baddhā kakṣheyam ..79..
yo hi nāmārhantan dravyatvaguṇatvaparyayatvaiḥ parichchhinatti sa khalvātmānan parichchhinatti, vyatirekarūpeṇ dr̥uḍhayati — chattā pāvārambhan pūrvan gr̥uhavāsādirūpan pāpārambhan tyaktvā samuṭṭhido vā suhammi chariyamhi samyagupasthito vā punaḥ . kva . shubhacharitre . ṇa jahadi jadi mohādī na tyajati yadi chenmoharāgadveṣhān ṇa lahadi so appagan suddhan na labhate sa ātmānan shuddhamiti . ito vistaraḥ — ko‘pi mokṣhārthī paramopekṣhālakṣhaṇan paramasāmāyikan pūrvan pratignāy pashchādviṣhayasukhasādhakashubhopayogapariṇatyā mohitāntaraṅgaḥ san nirvikalpasamādhilakṣhaṇapūrvoktasāmāyikachāritrābhāve sati nirmohashuddhātmatattvaprati- pakṣhabhūtān mohādīnna tyajati yadi chettarhi jinasiddhasadr̥ushan nijashuddhātmānan na labhat iti sūtrārthaḥ ..79.. mohakī senāke vashavartanapaneko dūr nahīn kar ḍālatā – jisake mahā duḥkh saṅkaṭ nikaṭ hain aisā vah, shuddha (-vikār rahit, nirmal) ātmāko kaise prāpta kar sakatā hai ? (nahīn prāpta kar sakatā) isaliye mainne mohakī senā par vijay prāpta karaneko kamar kasī hai .
ab, ‘main mohakī senāko kaise jītūn’ — aisā upāy vichāratā hai : —
anvayārtha : — [yaḥ ] jo [arhantan ] arahantako [dravyatva -guṇatvaparyayatvaiḥ ] dravyapane guṇapane aur paryāyapane [jānāti ] jānatā hai, [saḥ ] vah [ātmānan ] (apane) ātmāko [jānāti ] jānatā hai aur [tasya mohaḥ ] usakā moh [khalu ] avashya [layan yāti ] layako prāpta hotā hai ..80..
ṭīkā : — jo vāstavamen arahantako dravyarūpase, guṇarūpase aur paryāyarūpase jānatā hai
je jāṇato arhantane guṇ, dravya ne paryayapaṇe, te jīv jāṇe ātmane, tasu moh pāme lay khare. 80.