Pravachansar-Hindi (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 196 of 513
PDF/HTML Page 229 of 546

 

samavetan khalu dravyan sambhavasthitināshasañgnitārthaiḥ .
ekasmin chaiv samaye tasmāddravyan khalu tattritayam ..102..

ih hi yo nām vastuno janmakṣhaṇaḥ sa janmanaiv vyāptatvāt sthitikṣhaṇo nāshakṣhaṇashcha na bhavati; yashcha sthitikṣhaṇaḥ sa khalūbhayorantarāladurlalitatvājjanmakṣhaṇo nāshakṣhaṇashcha na bhavati; yashcha nāshakṣhaṇaḥ sa tūtpadyāvasthāy cha nashyato janmakṣhaṇaḥ sthitikṣhaṇashcha na bhavati; ityutpādādīnān vitarkyamāṇaḥ kṣhaṇabhedo hr̥udayabhūmimavatarati . avataratyevan yadi dravyamātma- naivotpadyate ātmanaivāvatiṣhṭhate ātmanaiv nashyatītyabhyupagamyate . tattu nābhyupagatam . paryāyāṇā- dravyārthikanayen sarvan dravyan bhavati . pūrvoktotpādāditrayasya tathaiv svasamvedanagnānādiparyāyatrayasya chānugatākāreṇānvayarūpeṇ yadādhārabhūtan tadanvayadravyan bhaṇyate, tadviṣhayo yasya sa bhavatyanvayadravyārthikanayaḥ . yathedan gnānāgnānaparyāyadvaye bhaṅgatrayan vyākhyātan tathāpi sarvadravyaparyāyeṣhu yathāsambhavan gnātavyamitya- bhiprāyaḥ ..101.. athotpādādīnān punarapi prakārāntareṇ dravyeṇ sahābhedan samarthayati samayabhedan cha nirākarotisamavedan khalu davvan samavetamekībhūtamabhinnan bhavati khalu sphu ṭam . kim . ātmadravyam . kaiḥ sah . sambhavaṭhidiṇāsasaṇṇidaṭṭhehin samyaktvagnānapūrvakanishchalanirvikāranijātmānubhūtilakṣhaṇavītarāgachāritra- paryāyeṇotpādaḥ tathaiv rāgādiparadravyaikatvapariṇatirūpachāritraparyāyeṇ nāshastadubhayādhārātmadravyatvāvasthā-

anvayārtha :[dravyan ] dravya [ekasmin cha ev samaye ] ek hī samayamen [sambhavasthitināshasañgnitārthaiḥ ] utpād, sthiti aur nāsh nāmak 1arthoṅke sāth [khalu ] vāstavamen [samavetan ] 2samavet (ekamek) hai; [tasmāt ] isaliye [tat tritayan ] yah 3tritay [khalu ] vāstavamen [dravyan ] dravya hai ..102..

ṭīkā :(pratham shaṅkā upasthit kī jātī hai :) yahān̐, (vishvamen) vastukā jo janmakṣhaṇ hai vah janmase hī vyāpta honese sthitikṣhaṇ aur nāshakṣhaṇ nahīn hai, (-vah pr̥uthak hī hotā hai); jo sthitikṣhaṇ ho vah donoṅke antarālamen (utpādakṣhaṇ aur nāshakṣhaṇake bīch) dr̥urḥatayā rahatā hai, isaliye (vah) janmakṣhaṇ aur nāshakṣhaṇ nahīn hai; aur jo nāshakṣhaṇ hai vah,vastu utpanna hokar aur sthir rahakar phi ra nāshako prāpta hotī hai isaliye,janmakṣhaṇ aur sthitikṣhaṇ nahīn hai;isaprakār tarka pūrvak vichār karane par utpādādikā kṣhaṇabhed hr̥udayabhūmimen utaratā hai (arthāt utpād, vyay aur dhrauvyakā samay

196pravachanasār[ bhagavānashrīkundakund-

1. artha = padārtha (87 vīn gāthāmen samajhāyā gayā hai, tadnusār paryāy bhī artha hai .)

2. samavet = samavāyavālā, tādātmyasahit juṛā huvā, ekamek .

3. tritay = tīnakā samudāy . (utpād, vyay aur dhrauvya, in tīnoṅkā samudāy vāstavamen dravya hī hai .)