Pravachansar-Hindi (simplified iso15919 transliteration). Gatha: 126.

< Previous Page   Next Page >


Page 247 of 513
PDF/HTML Page 280 of 546

 

kahānajainashāstramālā ]
gneyatattva -pragnāpan
247
bhavatīti tamabhinandan dravyasāmānyavarṇanāmupasanharati

kattā karaṇan kamman phalan cha appa tti ṇichchhido samaṇo .

pariṇamadi ṇev aṇṇan jadi appāṇan lahadi suddhan ..126..
kartā karaṇan karma karmaphalan chātmeti nishchitaḥ shramaṇaḥ .
pariṇamati naivānyadyadi ātmānan labhate shuddham ..126..

yo hi nāmaivan kartāran karaṇan karma karmaphalan chātmānamev nishchitya na khalu paradravyan pariṇamati sa ev vishrāntaparadravyasamparkan dravyāntaḥpralīnaparyāyan cha shuddhamātmānamupalabhate, na kattā svatantraḥ svādhīnaḥ kartā sādhako niṣhpādako‘smi bhavāmi . sa kaḥ . appa tti ātmeti . ātmeti ko‘rthaḥ . ahamiti . kathambhūtaḥ . ekaḥ . kasyāḥ sādhakaḥ . nirmalātmānubhūteḥ . kimvishiṣhṭaḥ . nirvikār- paramachaitanyapariṇāmen pariṇataḥ san . karaṇan atishayen sādhakan sādhak taman ka raṇamupak raṇan ka raṇakārak mahamek evāsmi bhavāmi . ka syāḥ sādhakam . sahajashuddhaparamātmānubhūteḥ . ken kr̥utvā .

anvayārtha :[yadi ] yadi [shramaṇaḥ ] shramaṇ [kartā karaṇan karma karmaphalan cha ātmā ] ‘kartā, karaṇ, karma aur karmaphal ātmā hai’ [iti nishchitaḥ ] aisā nishchayavālā hotā huā [anyat ] anyarūp [na ev pariṇamati ] pariṇamit hī nahīn ho, [shuddhan ātmānan ] to vah shuddha ātmāko [labhate ] upalabdha karatā hai ..126..

ṭīkā :jo puruṣh isaprakār ‘kartā, karaṇ, karma aur karmaphal ātmā hī hai’ yah nishchay 1karake vāstavamen paradravyarūp pariṇamit nahīn hotā, vahī puruṣh, jisakā paradravyake sāth samparka ruk gayā hai aur jisakī paryāyen dravyake bhītar pralīn ho gaī hain aise shuddhātmāko upalabdha karatā hai; parantu anya koī (puruṣh) aise shuddha ātmāko upalabdha nahīn karatā .

isīko spaṣhṭatayā samajhāte hain :

‘kartā, karam, phaḷ, karaṇ jīv chhe’ em jo nishchay karī
muni anyarūp nav pariṇame, prāpti kare shuddhātmanī. 126.

1. ‘kartā karaṇ ityādi ātmā hī hai’ aisā nishchay hone par do bāten nishchit ho jātī hain . ek to yah ki ‘kartā, karaṇ ityādi ātmā hī hai, pudgalādi nahīn arthāt ātmākā paradravyake sāth sambandh nahīn hai’;
dūsarī
‘abhed dr̥uṣhṭimen kartā, karaṇ ityādi bhed nahīn hain, yah sab ek ātmā hī hai arthāt paryāyen dravyake bhītar līn ho gaī hain .