ātmā hi tāvatpariṇāmātmaiv, pariṇāmaḥ svayamātmeti svayamuktatvāt . pariṇāmastu chetanātmakatven gnānan karma karmaphalan vā bhavitun shīlaḥ, tanmayatvāchchetanāyāḥ . tato gnānan karma karmaphalan chātmaiv . evan hi shuddhadravyanirūpaṇāyān paradravyasamparkāsambhavātparyāyāṇān dravyāntaḥ- pralayāchcha shuddhadravya evātmāvatiṣhṭhate ..125..
athaivamātmano gneyatāmāpannasya shuddhatvanishchayāt gnānatattvasiddhau shuddhātmatattvopalambho vyam ..124.. ath gnānakarmakarmaphalānyabhedanayenātmaiv bhavatīti pragnāpayati — appā pariṇāmappā ātmā bhavati . kathambhūtaḥ . pariṇāmātmā pariṇāmasvabhāvaḥ . kasmāditi chet ‘pariṇāmo sayamādā’ iti pūrvan svayamev bhaṇitatvāt . pariṇāmaḥ kathyate — pariṇāmo ṇāṇakammaphalabhāvī pariṇāmo bhavati . kimvishiṣhṭaḥ . gnānakarmakarmaphalabhāvī; gnānakarmakarmaphalarūpeṇ bhavitun shīl ityarthaḥ . tamhā yasmādevan tasmātkāraṇāt . ṇāṇan pūrvasūtroktā gnānachetanā . kamman tatraivauktalakṣhaṇā karmachetanā . phalan cha pūrvoktalakṣhaṇaphalachetanā cha . ādā muṇedavvo iyan chetanā trividhāpyabhedanayenātmaiv mantavyo gnātavya iti . etāvatā kimuktan bhavati . trividhachetanāpariṇāmen pariṇāmī sannātmā kin karoti . nishchayaratnatrayātmakashuddhapariṇāmen mokṣhan sādhayati, shubhāshubhābhyān punarbandhamiti ..125.. evan trividhachetanākathanamukhyatayā gāthātrayeṇ chaturtha- sthalan gatam . ath sāmānyagneyādhikārasamāptau pūrvoktabhedabhāvanāyāḥ shuddhātmaprāptirūpan phalan darshayati — karma phalan cha ] gnān, karma aur karmaphal [ātmā gnātavyaḥ ] ātmā hai aisā samajhanā ..125..
ṭīkā : — pratham to ātmā vāstavamen pariṇāmasvarūp hī hai, kyoṅki ‘pariṇām svayam ātmā hai’ aisā (112vīn gāthāmen bhagavat kundakundāchāryadevane) svayam kahā hai; tathā pariṇām chetanāsvarūp honese gnān, karma aur karmaphalarūp honeke svabhāvavālā hai, kyoṅki chetanā tanmay (gnānamay, karmamay athavā karmaphalamay) hotī hai . isaliye gnān, karma karmaphal ātmā hī hai .
isaprakār vāstavamen shuddhadravyake nirūpaṇamen paradravyake samparkakā (sambandha; saṅg) asambhav honese aur paryāyen dravyake bhītar 1pralīn ho jānese ātmā shuddhadravya hī rahatā hai ..125..
ab, isaprakār 2gneyapaneko prāpta ātmākī shuddhatāke nishchayase gnānatattvakī siddhi hone par shuddha ātmatattvakī upalabdhi (-anubhav, prāpti) hotī hai; isaprakār usakā abhinandan karate hue (arthāt ātmākī shuddhatāke nirṇayakī prashansā karate hue — dhanyavād dete hue), dravyasāmānyake varṇanakā upasanhār karate hain : —
246pravachanasār[ bhagavānashrīkundakund-
1. pralīn ho jānā = atyant līn ho jānā; magna ho jānā; ḍūb jānā; adr̥ushya ho jānā .
2. gneyapaneko prāpta = gneyabhūt . (ātmā gnānarūp bhī aur gneyarūp bhī hai, is gneyatattva -pragnāpan adhikāramen yahān̐ dravya sāmānyakā nirūpaṇ kiyā jā rahā hai; usamen ātmā gneyabhūtarūpase samāviṣhṭa huā hai .)