Pravachansar-Hindi (simplified iso15919 transliteration). Gatha: 151.

< Previous Page   Next Page >


Page 295 of 513
PDF/HTML Page 328 of 546

 

kahānajainashāstramālā ]
gneyatattva -pragnāpan
295
ātmā karmamalīmaso dhārayati prāṇān punaḥ punaranyān .
na tyajati yāvanmamatvan dehapradhāneṣhu viṣhayeṣhu ..150..

yeyamātmanaḥ paudgalikaprāṇānān santānen pravr̥uttiḥ, tasyā anādipaudgalakarmamūlan sharīrādimamatvarūpamuparaktatvamantaraṅgo hetuḥ ..150.. ath pudgalaprāṇasantatinivr̥uttihetumantaraṅg grāhayati jo indiyādivijaī bhavīy uvaogamappagan jhādi .

kammehin so ṇa rajjadi kih tan pāṇā aṇucharanti ..151.. jāv mamattin nisnehachichchamatkārapariṇaterviparītān mamatān yāvatkālan na tyajati . keṣhu viṣhayeṣhu . dehapadhāṇesu visayesu dehaviṣhayarahitaparamachaitanyaprakāshapariṇateḥ pratipakṣhabhūteṣhu dehapradhāneṣhu pañchendriyaviṣhayeṣhviti . tataḥ sthitametatindriyādiprāṇotpatterdehādimamatvamevāntaraṅgakāraṇamiti ..150.. athendriyādiprāṇānāmabhyantaran vināshakāraṇamāvedayatijo indiyādivijaī bhavīy yaḥ kartātīndriyātmotthasukhāmr̥utasantoṣhabalen jitendriyatven niḥkaṣhāyanirmalānubhūtibalen kaṣhāyajayen chendriyādivijayī bhūtvā uvaogamappagan jhādi

anvayārtha :[yāvat ] jab tak [dehapradhāneṣhu viṣhayeṣhu ] dehapradhān viṣhayommen [mamatvan ] mamatvako [na tyajati ] nahīn chhoṛatā, [karmamalīmasaḥ ātmā ] tab tak karmase malin ātmā [punaḥ punaḥ ] punaḥpunaḥ [anyān prāṇān ] anyaanya prāṇoṅko [dhārayati ] dhāraṇ karatā hai ..150..

ṭīkā :jo is ātmāko paudgalik prāṇoṅkī santānarūp pravr̥utti hai, usakā antaraṅg hetu sharīrādikā mamatvarūp uparaktapanā hai, jisakā mūl (-nimitta) anādi paudgalik karma hai .

bhāvārtha :dravyaprāṇoṅkī paramparā chalate rahanekā antaraṅg kāraṇ anādi pudgalakarmake nimittase honevālā jīvakā vikārī pariṇaman hai . jabatak jīv dehādi viṣhayoṅke mamatvarūp vikārī pariṇamanako nahīn chhoṛatā tab tak usake nimittase punaḥpunaḥ pudgalakarma ban̐dhate rahate hain aur usase punaḥpunaḥ dravyaprāṇoṅkā sambandha hotā rahatā hai ..150..

ab paudgalik prāṇoṅkī santatikī nivr̥uttikā antaraṅga hetu samajhāte hain :

karī indriyādikvijay, dhyāve ātmaneupayogane,
te karmathī rañjit nahi; kyam prāṇ tene anusare ? 151.