yeyamātmanaḥ paudgalikaprāṇānān santānen pravr̥uttiḥ, tasyā anādipaudgalakarmamūlan sharīrādimamatvarūpamuparaktatvamantaraṅgo hetuḥ ..150.. ath pudgalaprāṇasantatinivr̥uttihetumantaraṅg grāhayati — jo indiyādivijaī bhavīy uvaogamappagan jhādi .
kammehin so ṇa rajjadi kih tan pāṇā aṇucharanti ..151.. jāv mamattin nisnehachichchamatkārapariṇaterviparītān mamatān yāvatkālan na tyajati . keṣhu viṣhayeṣhu . dehapadhāṇesu visayesu dehaviṣhayarahitaparamachaitanyaprakāshapariṇateḥ pratipakṣhabhūteṣhu dehapradhāneṣhu pañchendriyaviṣhayeṣhviti . tataḥ sthitametat — indriyādiprāṇotpatterdehādimamatvamevāntaraṅgakāraṇamiti ..150.. athendriyādiprāṇānāmabhyantaran vināshakāraṇamāvedayati — jo indiyādivijaī bhavīy yaḥ kartātīndriyātmotthasukhāmr̥utasantoṣhabalen jitendriyatven niḥkaṣhāyanirmalānubhūtibalen kaṣhāyajayen chendriyādivijayī bhūtvā uvaogamappagan jhādi
anvayārtha : — [yāvat ] jab tak [dehapradhāneṣhu viṣhayeṣhu ] dehapradhān viṣhayommen [mamatvan ] mamatvako [na tyajati ] nahīn chhoṛatā, [karmamalīmasaḥ ātmā ] tab tak karmase malin ātmā [punaḥ punaḥ ] punaḥ – punaḥ [anyān prāṇān ] anya – anya prāṇoṅko [dhārayati ] dhāraṇ karatā hai ..150..
ṭīkā : — jo is ātmāko paudgalik prāṇoṅkī santānarūp pravr̥utti hai, usakā antaraṅg hetu sharīrādikā mamatvarūp uparaktapanā hai, jisakā mūl (-nimitta) anādi paudgalik karma hai .
bhāvārtha : — dravyaprāṇoṅkī paramparā chalate rahanekā antaraṅg kāraṇ anādi pudgalakarmake nimittase honevālā jīvakā vikārī pariṇaman hai . jabatak jīv dehādi viṣhayoṅke mamatvarūp vikārī pariṇamanako nahīn chhoṛatā tab tak usake nimittase punaḥ – punaḥ pudgalakarma ban̐dhate rahate hain aur usase punaḥ – punaḥ dravyaprāṇoṅkā sambandha hotā rahatā hai ..150..
ab paudgalik prāṇoṅkī santatikī nivr̥uttikā antaraṅga hetu samajhāte hain : —