Pravachansar-Hindi (simplified iso15919 transliteration). Gatha: 159.

< Previous Page   Next Page >


Page 307 of 513
PDF/HTML Page 340 of 546

 

kahānajainashāstramālā ]
gneyatattva -pragnāpan
307
ath paradravyasanyogakāraṇavināshamabhyasyati
asuhovaogarahido suhovajutto ṇa aṇṇadaviyamhi .
hojjan majjhattho‘han ṇāṇappagamappagan jhāe ..159..
ashubhopayogarahitaḥ shubhopayukto na anyadravye .
bhavanmadhyastho‘han gnānātmakamātmakan dhyāyāmi ..159..

yo hi nāmāyan paradravyasanyogakāraṇatvenopanyasto‘shuddha upayogaḥ sa khalu manda- tīvrodayadashāvishrāntaparadravyānuvr̥uttitantratvādev pravartate, na punaranyasmāt . tato‘hameṣh sarvasminnev paradravye madhyastho bhavāmi . evan bhavanshchāhan paradravyānuvr̥uttitantratvābhāvāt shubhenāshubhen vāshuddhop- bhāvapariṇataparamachaitanyasvabhāvātpratikūlaḥ ugraḥ . vītarāgasarvagnapraṇītanishchayavyavahāramokṣhamārgādvilakṣhaṇ unmārgaparaḥ . itthambhūtavisheṣhaṇachatuṣhṭayasahit upayogaḥ pariṇāmaḥ tatpariṇatapuruṣho vetyashubhopayogo bhaṇyat ityarthaḥ ..158.. ath shubhāshubharahitashuddhopayogan prarūpayatiasuhovaogarahido ashubhopayogarahito bhavāmi . sa kaḥ ahan ahan kartā . punarapi kathambhūtaḥ . suhovajutto ṇa shubhopayogayuktaḥ pariṇato na bhavāmi . kva viṣhaye‘sau shubhopayogaḥ . aṇṇadaviyamhi nijaparamātmadravyādanyadravye . tarhi kathambhūto bhavāmi . hojjan majjhattho jīvitamaraṇalābhālābhasukhaduḥkhashatrumitranindāprashansādiviṣhaye madhyastho bhavāmi . itthambhūtaḥ san kin karomi . ṇāṇappagamappagan jhāe gnānātmakamātmānan dhyāyāmi . gnānen nirvr̥uttan gnānātmakan

ab, paradravyake sanyogakā jo kāraṇ (ashuddhopayog) usake vināshakā abhyās batalāte hain :

anvayārtha :[anyadravye ] anya dravyamen [madhyasthaḥ ] madhyastha [bhavan ] hotā huā [aham ] main [ashubhopayogarahitaḥ ] ashubhopayog rahit hotā huā tathā [shubhopayuktaḥ na ] shubhopayukta nahīn hotā huā [gnānātmakam ] gnānātmak [ātmakan ] ātmāko [dhyāyāmi ] dhyātā hūn̐ ..159..

ṭīkā :jo yah, (156 vīn gāthāmen) paradravyameke sanyogake kāraṇarūpamen kahā gayā ashuddhopayog hai, vah vāstavamen mandatīvra udayadashāmen rahanevāle paradravyānusār pariṇatike ādhīn honese hī pravartit hotā hai, kintu anya kāraṇase nahīn . isaliye yah main samasta paradravyamen madhyastha hoūn̐ . aur isaprakār madhyastha hotā huā main paradravyānusār pariṇatike ādhīn na honese shubh

madhyastha paradravye thato, ashubhopayog rahitane
shubhamān ayukta, hun̐ dhyāun̐ chhun nij ātmane gnānātmane. 159
.