kathañchidekatvenāvabhāsanāt ..161..
ṇāhan poggalamaio ṇa te mayā poggalā kayā piṇḍan .
yadetatprakaraṇanirdhāritan pudgalātmakamantarnītavāṅmanodvaitan sharīran nām paradravyan na tāvadahamasmi, mamāpudgalamayasya pudgalātmakasharīratvavirodhāt . na chāpi tasya kāraṇadvāreṇ nāhan pudgalamayaḥ . ṇa te mayā puggalā kayā piṇḍā na cha te pudgalā mayā kr̥utāḥ piṇḍāḥ . tamhā hi ṇa deho‘han tasmāddeho na bhavāmyahan . hi sphu ṭan . kattā vā tassa dehassa kartā vā na bhavāmi tasya dehasyeti . svarūpāstitvamen nishchit (rahe hue) hain . us prakārakā 1pudgaladravya anek paramāṇudravyoṅkā ek piṇḍaparyāyarūpase pariṇām hai, kyoṅki anek paramāṇudravyoṅke svalakṣhaṇabhūt svarūpāstitva anek hone par bhī kathañchit (snigdhatva – rūkṣhatvakr̥ut bandhapariṇāmakī apekṣhāse) ekatvarūp avabhāsit hote hain ..161.. ab ātmāke paradravyatvakā abhāv aur paradravyake kartr̥utvakā abhāv siddha karate hain : —
anvayārtha : — [ahan pudgalamayaḥ na ] main pudgalamay nahīn hūn̐ aur [te pudgalāḥ ] ve pudgal [mayā ] mere dvārā [piṇḍan na kr̥utāḥ ] piṇḍarūp nahīn kiye gaye hain, [tasmāt hi ] isaliye [ahan na dehaḥ ] main deh nahīn hūn̐, [vā ] tathā [tasya dehasya kartā ] us dehakā kartā nahīn hūn̐ ..162..
ṭīkā : — pratham to, jo yah prakaraṇase nirdhārit pudgalātmak sharīr nāmak paradravya hai — jisake bhītar vāṇī aur manakā samāvesh ho jātā hai — vah main nahīn hūn̐; kyoṅki apudgalamay aisā main pudgalātmak sharīrarūp honemen virodh hai . aur isīprakār us (sharīr)ke
tethī nathī hun̐ deh vā te dehano kartā nathī. 162.
1. sharīrādirūp .