Pravachansar-Hindi (simplified iso15919 transliteration). Gatha: 162.

< Previous Page   Next Page >


Page 311 of 513
PDF/HTML Page 344 of 546

 

kahānajainashāstramālā ]
gneyatattva -pragnāpan
311
dravyāṇāmekapiṇḍaparyāyeṇ pariṇāmaḥ, anekaparamāṇudravyasvalakṣhaṇabhūtasvarūpāstitvānāmanekatve‘pi
kathañchidekatvenāvabhāsanāt
..161..
athātmanaḥ paradravyatvābhāvan paradravyakartr̥utvābhāvan cha sādhayati

ṇāhan poggalamaio ṇa te mayā poggalā kayā piṇḍan .

tamhā hi ṇa deho‘han kattā vā tassa dehassa ..162..
nāhan pudgalamayo na te mayā pudgalāḥ kr̥utāḥ piṇḍam .
tasmāddhi na deho‘han kartā vā tasya dehasya ..162..

yadetatprakaraṇanirdhāritan pudgalātmakamantarnītavāṅmanodvaitan sharīran nām paradravyan na tāvadahamasmi, mamāpudgalamayasya pudgalātmakasharīratvavirodhāt . na chāpi tasya kāraṇadvāreṇ nāhan pudgalamayaḥ . ṇa te mayā puggalā kayā piṇḍā na cha te pudgalā mayā kr̥utāḥ piṇḍāḥ . tamhā hi ṇa deho‘han tasmāddeho na bhavāmyahan . hi sphu ṭan . kattā vā tassa dehassa kartā vā na bhavāmi tasya dehasyeti . svarūpāstitvamen nishchit (rahe hue) hain . us prakārakā 1pudgaladravya anek paramāṇudravyoṅkā ek piṇḍaparyāyarūpase pariṇām hai, kyoṅki anek paramāṇudravyoṅke svalakṣhaṇabhūt svarūpāstitva anek hone par bhī kathañchit (snigdhatvarūkṣhatvakr̥ut bandhapariṇāmakī apekṣhāse) ekatvarūp avabhāsit hote hain ..161.. ab ātmāke paradravyatvakā abhāv aur paradravyake kartr̥utvakā abhāv siddha karate hain :

anvayārtha :[ahan pudgalamayaḥ na ] main pudgalamay nahīn hūn̐ aur [te pudgalāḥ ] ve pudgal [mayā ] mere dvārā [piṇḍan na kr̥utāḥ ] piṇḍarūp nahīn kiye gaye hain, [tasmāt hi ] isaliye [ahan na dehaḥ ] main deh nahīn hūn̐, [vā ] tathā [tasya dehasya kartā ] us dehakā kartā nahīn hūn̐ ..162..

ṭīkā :pratham to, jo yah prakaraṇase nirdhārit pudgalātmak sharīr nāmak paradravya haijisake bhītar vāṇī aur manakā samāvesh ho jātā haivah main nahīn hūn̐; kyoṅki apudgalamay aisā main pudgalātmak sharīrarūp honemen virodh hai . aur isīprakār us (sharīr)ke

hun̐ paudgalik nathī, pudgalo men piṇḍarūp karyān nathī;
tethī nathī hun̐ deh vā te dehano kartā nathī. 162
.

1. sharīrādirūp .