Pravachansar-Hindi (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 313 of 513
PDF/HTML Page 346 of 546

 

kahānajainashāstramālā ]
gneyatattva -pragnāpan
313

paramāṇurhi dvayādipradeshānāmabhāvādapradeshaḥ, ekapradeshasadbhāvāt pradeshamātraḥ, svayamanek- paramāṇudravyātmakashabdaparyāyavyaktyasambhavādashabdashcha . yatashchatuḥsparshapañcharasadvigandhapañchavarṇānām- virodhen sadbhāvāt snigdho vā rūkṣho vā syāt, tat ev tasya piṇḍaparyāyapariṇatirūpā dvipradeshāditvānubhūtiḥ . athaivan snigdharūkṣhatvan piṇḍatvasādhanam ..163..

ath kīdrashan tatsnigdharūkṣhatvan paramāṇorityāvedayati visheṣhāntarādhikāraḥ samāptaḥ . ath kevalapudgalabandhamukhyatven navagāthāparyantan vyākhyānan karoti . tatra sthaladvayan bhavati . paramāṇūnān parasparabandhakathanārthan ‘apadeso paramāṇū’ ityādiprathamasthale gāthāchatuṣhṭayam . tadanantaran skandhānān bandhamukhyatven ‘dupadesādī khandhā’ ityādidvitīyasthale gāthāpañchakam . evan dvitīyavisheṣhāntarādhikāre samudāyapātanikā . ath yadyātmā pudgalānān piṇḍan na karoti tarhi kathan piṇḍaparyāyapariṇatiriti prashne pratyuttaran dadātiapadeso apradeshaḥ . sa kaḥ . paramāṇū pudgalaparamāṇuḥ . punarapi kathambhūtaḥ . padesametto ya dvitīyādipradeshābhāvāt pradeshamātrashcha . punashcha kinrūpaḥ . sayamasaddo ya svayam vyaktirūpeṇāshabdaḥ . evan visheṣhaṇatrayavishiṣhṭaḥ san ṇiddho vā lukkho vā snigdho vā rūkṣho vā yataḥ kāraṇātsambhavati tataḥ kāraṇāt dupadesādittamaṇuhavadi dvipradeshādirūpan bandhamanubhavatīti . tathāhi yathāyamātmā shuddhabuddhaikasvabhāven bandharahito‘pi pashchādashuddhanayen snigdhasthānīyarāgabhāven rūkṣhasthānīyadveṣhabhāven yadā pariṇamati tadā paramāgamakathitaprakāreṇ bandhamanubhavati, tathā paramāṇurapi svabhāven bandharahito‘pi yadā bandhakāraṇabhūtasnigdharūkṣhaguṇen pariṇato bhavati tadā pudgalāntareṇ sah vibhāvaparyāyarūpan bandhamanubhavatītyarthaḥ ..163.. ath kīdrashan tatsnigdharūkṣhatvamiti pr̥uṣhṭe pratyuttaran dadāti

ṭīkā :vāstavamen paramāṇu dviādi (do, tīn ādi) pradeshoṅke abhāvake kāraṇ apradesh hai, ek pradeshake sadbhāvake kāraṇ pradeshamātra hai aur svayam anek paramāṇudravyātmak shabda paryāyakī vyaktikā (pragaṭatākā) asambhav honese ashabda hai . (vah paramāṇu) avirodhapūrvak chār sparsha, pān̐ch ras, do gandh aur pān̐ch varṇoṅke sadbhāvake kāraṇ snigdha athavā rūkṣha hotā hai, isīliye use 1piṇḍaparyāyapariṇatirūp dvipradeshādipanekī anubhūti hotī hai . isaprakār snigdharūkṣhatva piṇḍapanekā kāraṇ hai ..163..

ab yah batalāte hain ki paramāṇuke vah snigdharūkṣhatva kisaprakārakā hotā hai : pra. 39

1. ek paramāṇukī dūsare paramāṇuke sāth piṇḍarūp pariṇati dvipradeshīpanekī anubhūti hai; ek paramāṇukī anya do paramāṇuoṅke sāth piṇḍarūp pariṇati tripradeshīpanekā anubhav hai . isaprakār paramāṇu anya paramāṇuoṅke sāth piṇḍarūp pariṇamit honepar anekapradeshīpanekā anubhav karatā hai .