uvaogamao jīvo mujjhadi rajjedi vā padussedi .
pappā vividhe visaye jo hi puṇo tehin so bandho ..175.. tathāpi pūrvoktadr̥uṣhṭānten sanshleṣhasambandho‘stīti nāsti doṣhaḥ ..174.. evan shuddhabuddhaikasvabhāv- jīvakathanamukhyatven prathamagāthā, mūrtirahitajīvasya mūrtakarmaṇā sah kathan bandho bhavatīti pūrvapakṣharūpeṇ
vāstavamen arūpī ātmākā rūpī padārthoṅke sāth koī sambandh na hone par bhī arūpīkā rūpīke sāth sambandh honekā vyavahār bhī virodhako prāpta nahīn hotā . jahān̐ aisā kahā jātā hai ki ‘ātmā mūrtik padārthako jānatā hai’ vahān̐ paramārthataḥ amūrtik ātmākā mūrtik padārthake sāth koī sambandh nahīn hai; usakā to mātra us mūrtik padārthake ākārarūp honevāle gnānake sāth hī sambandh hai aur us padārthākār gnānake sāthake sambandhake kāraṇ hī ‘amūrtik ātmā mūrtik padārthako jānatā hai’ aisā amūrtik – mūrtikakā sambandharūp vyavahār siddha hotā hai . isīprakār jahān̐ aisā kahā jātā hai ki ‘amuk ātmākā mūrtik karmapudgaloṅke sāth bandh hai’ vahān̐ paramārthataḥ amūrtik ātmākā mūrtik karmapudgaloṅke sāth koī sambandha nahīn hai; ātmākā to karmapudgal jisamen nimitta hain aise rāgadveṣhādibhāvoṅke sāth hī sambandha (bandh) hai aur un karmanimittak rāgadveṣhādi bhāvoṅke sāth sambandha honese hī ‘is ātmākā mūrtik karmapudgaloṅke sāth bandh hai’ aisā amūrtikamūrtikakā bandharūp vyavahār siddha hotā hai
yadyapi manuṣhyako strī – putra – dhanādike sāth vāstavamen koī sambandha nahīn hai, ve us manuṣhyase sarvathā bhinna hain, tathāpi strī – putra – dhanādike prati rāg karanevāle manuṣhyako rāgakā bandhan honese aur us rāgamen strī – putra – dhanādike nimitta honese vyavahārase aisā avashya kahā jātā hai ki ‘is manuṣhyako strī – putra – dhanādikā bandhan hai; isīprakār, yadyapi ātmākā karmapudgaloṅke sāth vāstavamen koī sambandha nahīn hai, ve ātmāse sarvathā bhinna hain, tathāpi rāgadveṣhādi bhāv karanevāle ātmāko rāgadveṣhādi bhāvoṅkā bandhan honese aur un bhāvommen karmapudgal nimitta honese vyavahārase aisā avashya kahā jā sakatā hai ki ‘is ātmāko karmapudgaloṅkā bandhan hai’ ..174..
ab bhāvabandhakā svarūp batalāte hain : —
332pravachanasār[ bhagavānashrīkundakund-