Pravachansar-Hindi (simplified iso15919 transliteration). Gatha: 181.

< Previous Page   Next Page >


Page 339 of 513
PDF/HTML Page 372 of 546

 

kahānajainashāstramālā ]
gneyatattva -pragnāpan
339

dravyabandho‘sti tāvadvishiṣhṭapariṇāmāt . vishiṣhṭatvan tu pariṇāmasya rāgadveṣhamohamay- tven . tachcha shubhāshubhatven dvaitānuvarti . tatra mohadveṣhamayatvenāshubhatvan, rāgamayatven tu shubhatvan chāshubhatvan cha . vishuddhisaṅkleshāṅgatven rāgasya dvaividhyāt bhavati ..180..

ath vishiṣhṭapariṇāmavisheṣhamavishiṣhṭapariṇāman cha kāraṇe kāryamupacharya kāryatven nirdishati suhapariṇāmo puṇṇan asuho pāvan ti bhaṇidamaṇṇesu .

pariṇāmo ṇaṇṇagado dukkhakkhayakāraṇan samaye ..181.. dravyabandhasādhakan rāgādyupādhijanitabhedan darshayatipariṇāmādo bandho pariṇāmātsakāshādbandho bhavati . sa cha pariṇāmaḥ kimvishiṣhṭaḥ . pariṇāmo rāgadosamohajudo vītarāgaparamātmano vilakṣhaṇatven pariṇāmo rāgadveṣh- mohopādhitrayeṇ sanyuktaḥ . asuho mohapadoso ashubhau mohapradveṣhau . paropādhijanitapariṇāmatrayamadhye moh- pradveṣhadvayamashubham . suho va asuho havadi rāgo shubho‘shubho vā bhavati rāgaḥ . pañchaparameṣhṭhayādibhaktirūpaḥ shubharāg uchyate, viṣhayakaṣhāyarūpashchāshubh iti . ayan pariṇāmaḥ sarvo‘pi sopādhitvāt bandhaheturiti gnātva bandhe shubhāshubhasamastarāgadveṣhavināshārthan samastarāgādyupādhirahite sahajānandaikalakṣhaṇasukhāmr̥utasvabhāve nijātmadravye bhāvanā kartavyeti tātparyam ..180.. ath dravyarūpapuṇyapāpabandhakāraṇatvāchchhubhāshubhapariṇāmayoḥ puṇyapāpasañgnān shubhāshubharahitashuddhopayogapariṇāmasya mokṣhakāraṇatvan cha kathayatisuhapariṇāmo puṇṇan hai, [rāgaḥ ] rāg [shubhaḥ vā ashubhaḥ ] shubh athavā ashubh [bhavati ] hotā hai ..180..

ṭīkā :pratham to dravyabandha vishiṣhṭa pariṇāmase hotā hai . pariṇāmakī vishiṣhṭatā rāg dveṣhmohamayapaneke kāraṇ hai . vah shubh aur ashubhapaneke kāraṇ dvaitakā anusaraṇ karatā hai . (arthāt do prakārakā hai ); usamense 1mohdveṣhamayapanese ashubhapanā hotā hai, aur rāgamayapanese shubhapanā tathā ashubhapanā hotā hai kyoṅki 2rāgvishuddhi tathā saṅkleshayukta honese do prakārakā hotā hai ..180..

ab vishiṣhṭa pariṇāmake bhedako tathā avishiṣhṭa pariṇāmako, kāraṇamen kāryakā upachār karake kāryarūpase batalāte hain :

par mānhī shubh pariṇām puṇya, ashubh paramān pāp chhe;
nijadravyagat pariṇām samaye duḥkhakṣhayano hetu chhe. 181
.

1. mohamay pariṇām aur dveṣhamay pariṇām ashubh hain .

2. dharmānurāg vishuddhivālā honese dharmānurāgamay pariṇām shubh hai; viṣhayānurāg saṅkleshamay honese viṣhayānurāgamay pariṇām ashubh hain .