dravyabandho‘sti tāvadvishiṣhṭapariṇāmāt . vishiṣhṭatvan tu pariṇāmasya rāgadveṣhamohamay- tven . tachcha shubhāshubhatven dvaitānuvarti . tatra mohadveṣhamayatvenāshubhatvan, rāgamayatven tu shubhatvan chāshubhatvan cha . vishuddhisaṅkleshāṅgatven rāgasya dvaividhyāt bhavati ..180..
ath vishiṣhṭapariṇāmavisheṣhamavishiṣhṭapariṇāman cha kāraṇe kāryamupacharya kāryatven nirdishati — suhapariṇāmo puṇṇan asuho pāvan ti bhaṇidamaṇṇesu .
pariṇāmo ṇaṇṇagado dukkhakkhayakāraṇan samaye ..181.. dravyabandhasādhakan rāgādyupādhijanitabhedan darshayati — pariṇāmādo bandho pariṇāmātsakāshādbandho bhavati . sa cha pariṇāmaḥ kimvishiṣhṭaḥ . pariṇāmo rāgadosamohajudo vītarāgaparamātmano vilakṣhaṇatven pariṇāmo rāgadveṣh- mohopādhitrayeṇ sanyuktaḥ . asuho mohapadoso ashubhau mohapradveṣhau . paropādhijanitapariṇāmatrayamadhye moh- pradveṣhadvayamashubham . suho va asuho havadi rāgo shubho‘shubho vā bhavati rāgaḥ . pañchaparameṣhṭhayādibhaktirūpaḥ shubharāg uchyate, viṣhayakaṣhāyarūpashchāshubh iti . ayan pariṇāmaḥ sarvo‘pi sopādhitvāt bandhaheturiti gnātva bandhe shubhāshubhasamastarāgadveṣhavināshārthan samastarāgādyupādhirahite sahajānandaikalakṣhaṇasukhāmr̥utasvabhāve nijātmadravye bhāvanā kartavyeti tātparyam ..180.. ath dravyarūpapuṇyapāpabandhakāraṇatvāchchhubhāshubhapariṇāmayoḥ puṇyapāpasañgnān shubhāshubharahitashuddhopayogapariṇāmasya mokṣhakāraṇatvan cha kathayati — suhapariṇāmo puṇṇan hai, [rāgaḥ ] rāg [shubhaḥ vā ashubhaḥ ] shubh athavā ashubh [bhavati ] hotā hai ..180..
ṭīkā : — pratham to dravyabandha vishiṣhṭa pariṇāmase hotā hai . pariṇāmakī vishiṣhṭatā rāg – dveṣh – mohamayapaneke kāraṇ hai . vah shubh aur ashubhapaneke kāraṇ dvaitakā anusaraṇ karatā hai . (arthāt do prakārakā hai ); usamense 1moh – dveṣhamayapanese ashubhapanā hotā hai, aur rāgamayapanese shubhapanā tathā ashubhapanā hotā hai kyoṅki 2rāg – vishuddhi tathā saṅkleshayukta honese do prakārakā hotā hai ..180..
ab vishiṣhṭa pariṇāmake bhedako tathā avishiṣhṭa pariṇāmako, kāraṇamen kāryakā upachār karake kāryarūpase batalāte hain : —
nijadravyagat pariṇām samaye duḥkhakṣhayano hetu chhe. 181.
1. mohamay pariṇām aur dveṣhamay pariṇām ashubh hain .
2. dharmānurāg vishuddhivālā honese dharmānurāgamay pariṇām shubh hai; viṣhayānurāg saṅkleshamay honese viṣhayānurāgamay pariṇām ashubh hain .