ātmano hi shuddha ātmaiv sadahetukatvenānādyanantatvāt svataḥsiddhatvāchcha dhruvo, na kiñchanāpyanyat . shuddhatvan chātmanaḥ paradravyavibhāgen svadharmāvibhāgen chaikatvāt . tachcha gnānātmak- tvāddarshanabhūtatvādatīndriyamahārthatvādachalatvādanālambatvāchcha . tatra gnānamevātmani bibhrataḥ svayam darshanabhūtasya chātanmayaparadravyavibhāgen svadharmāvibhāgen chāstyekatvam . tathā pratiniyatasparsharas- gandhavarṇaguṇashabdaparyāyagrāhīṇyanekānīndriyāṇyatikramya sarvasparsharasagandhavarṇaguṇashabdaparyāyagrāhak- syaikasya sato mahato‘rthasyendriyātmakaparadravyavibhāgen sparshādigrahaṇātmakasvadharmāvibhāgen svātmānubhūtilakṣhaṇanishchayanayabalen pūrvamapahāy nirākr̥utya . pashchāt kin karoti . ṇāṇamahamekko gnānamahamekaḥ, sakalavimalakevalagnānamevāhan bhāvakarmadravyakarmanokarmarahitatvenaikashcha . idi jo jhāyadi ityanen prakāreṇ yo‘sau dhyāyati chintayati bhāvayati . kka . jhāṇe nijashuddhātmadhyāne sthitaḥ so appāṇan havadi jhādā sa ātmānan bhavati dhyātā . sa chidānandaikasvabhāvaparamātmānan dhyātā bhavatīti . tatashcha paramātmadhyānāttādr̥ushamev paramātmānan labhate . tadapi kasmāt . upādānakāraṇasaddashan kāryamiti vachanāt . tato gnāyate shuddhanayāchchhuddhātmalābh iti ..191.. ath dhruvatvāchchhuddhātmānamev bhāvaye‘hamiti vichārayati — ‘maṇṇe’ ityādipadakhaṇḍanārūpeṇ vyākhyānan kriyate — maṇṇe manye dhyāyāmi sarvaprakāro-
ṭīkā : — shuddhātmā 1sat aur 2ahetuk honese anādi – ananta aur svataḥsiddha hai, isaliye ātmāke shuddhātmā hī dhruv hai, (usake) dūsarā kuchh bhī dhruv nahīn hai . ātmā shuddha isaliye hai ki use paradravyase vibhāg (bhinnatva) aur svadharmase avibhāg hai isaliye ekatva hai . vah ekatva ātmāke (1) gnānātmakapaneke kāraṇ, (2) darshanabhūtapaneke kāraṇ, (3) atīndriy mahā padārthapaneke kāraṇ, (4) achalapaneke kāraṇ, aur (5) nirālambapaneke kāraṇ hai .
inamense (1 – 2) jo gnānako hī apanemen dhāraṇ kar rakhatā hai aur jo svayam darshanabhūt hai aise ātmākā atanmay (gnān – darshan rahit aisā) paradravyase bhinnatva hai aur svadharmase abhinnatva hai, isaliye usake ekatva hai; (3) aur jo pratinishchit sparsha – ras – gandh – varṇarūp guṇ tathā shabdarūp paryāyako grahaṇ karanevālī anek indriyoṅkā atikram (ullaṅghan) karake, samasta sparsha – ras – gandh – varṇarūp guṇon aur shabdarūp paryāyako grahaṇ karanevālā ek sat mahā padārtha hai, aise ātmākā indriyātmak paradravyase vibhāg hai, aur sparshādike grahaṇasvarūp (gnānasvarūp) svadharmase avibhāg hai, isaliye usake ekatva hai, (4) aur kṣhaṇavināsharūpase pravartamān gneyaparyāyoṅko (pratikṣhaṇ naṣhṭa honevālī gnātavya paryāyoṅko) grahaṇ karane aur chhoṛanekā
1. sat = vidyamān; astitvavālā; honevālā .
2. ahetuk = jisakā koī kāraṇ nahīn hai aisā; akāraṇ .
3. pratinishchit = pratiniyat . (pratyek indriy apane – apane niyat viṣhayako grahaṇ karatī hai; jaise chakṣhu varṇako grahaṇ karatī hai .)