Pravachansar-Hindi (simplified iso15919 transliteration). Gatha: 195.

< Previous Page   Next Page >


Page 359 of 513
PDF/HTML Page 392 of 546

 

kahānajainashāstramālā ]
gneyatattva -pragnāpan
359
sākāropayuktasyānākāropayuktasya vāvisheṣheṇaikāgrachetanaprasiddherāsansārabaddhadr̥uḍhataramohadurgrantherud-
grathanan syāt
. ataḥ shuddhātmopalambhasya mohagranthibhedaḥ phalam ..194..
at mohagranthibhedātkin syāditi nirūpayati
jo ṇihadamohagaṇṭhī rāgapadose khavīy sāmaṇṇe .
hojjan samasuhadukkho so sokkhan akkhayan lahadi ..195..
yo nihatamohagranthī rāgapradveṣhau kṣhapayitvā shrāmaṇye .
bhavet samasukhaduḥkhaḥ sa saukhyamakṣhayan labhate ..195..

paramānantagnānādiguṇādhāratvātparamutkr̥uṣhṭam . kin kr̥utvā pūrvam . evan jāṇittā evan pūrvoktaprakāreṇ svātmo- palambhalakṣhaṇasvasamvedanagnānen gnātvā . kathambhūtaḥ san dhyāyati . visuddhappā khyātipūjālābhādisamasta- manorathajālarahitatven vishuddhātmā san . punarapi kathambhūtaḥ sāgāro‘ṇāgāro sāgāro‘nāgāraḥ . athavā sākārānākāraḥ . sahākāreṇ vikalpen vartate sākāro gnānopayogaḥ, anākāro nirvikalpo darshanopayog- stābhyān yuktaḥ sākārānākāraḥ . athavā sākāraḥ savikalpo gr̥uhasthaḥ, anākāro nirvikalpastapodhanaḥ . athavā sahākāreṇ liṅgen chihnen vartate sākāro yatiḥ, anākārashchihnarahito gr̥uhasthaḥ . khavedi so mohaduggaṇṭhin ya evaṅguṇavishiṣhṭaḥ kṣhapayati sa mohadurgranthim . moh ev durgranthiḥ mohadurgranthiḥ shuddhātmaruchi- pratibandhako darshanamohastam . tataḥ sthitametat --ātmopalambhasya mohagranthivināsh ev phalam ..194.. upayogavāleko yā anākār (nirvikalpa) upayogavālekodonoṅko avisheṣharūpase ekāgrasañchetanakī prasiddhi honeseanādi sansārase ban̐dhī huī atidr̥urḥ mohadurgranthi (mohakī duṣhṭa gān̐ṭh) chhūṭ jātī hai .

isase (aisā kahā gayā hai ki) mohagranthi bhed ( darshanamoharūpī gān̐ṭhakā ṭūṭanā) vah shuddhātmākī upalabdhikā phal hai ..194..

ab, mohagranthi ṭūṭanese kyā hotā hai so kahate hain :

anvayārtha :[yaḥ ] jo [nihatamohagranthī ] mohagranthiko naṣhṭa karake, [rāgapradveṣhau kṣhapayitvā ] rāgdveṣhakā kṣhay karake, [samasukhaduḥkhaḥ ] samasukhduḥkh hotā huā [shrāmaṇye bhavet ] shramaṇatā (munitva) men pariṇamit hotā hai, [saḥ ] vah [akṣhayan saukhyan ] akṣhay saukhyako

haṇi mohagranthi, kṣhay karī rāgādi, samasukhaduḥkh je
jīv pariṇame shrāmaṇyamān, te saukhya akṣhayane lahe. 195
.

1ekāgrasañchetanalakṣhaṇ dhyān hotā hai; aur isaliye (us dhyānake kāraṇ) sākār (savikalpa)

1. ek agrakā (viṣhayakā, dhyeyakā) sañchetan arthāt anubhavan dhyānakā lakṣhaṇ hai .