grathanan syāt . ataḥ shuddhātmopalambhasya mohagranthibhedaḥ phalam ..194..
paramānantagnānādiguṇādhāratvātparamutkr̥uṣhṭam . kin kr̥utvā pūrvam . evan jāṇittā evan pūrvoktaprakāreṇ svātmo- palambhalakṣhaṇasvasamvedanagnānen gnātvā . kathambhūtaḥ san dhyāyati . visuddhappā khyātipūjālābhādisamasta- manorathajālarahitatven vishuddhātmā san . punarapi kathambhūtaḥ sāgāro‘ṇāgāro sāgāro‘nāgāraḥ . athavā sākārānākāraḥ . sahākāreṇ vikalpen vartate sākāro gnānopayogaḥ, anākāro nirvikalpo darshanopayog- stābhyān yuktaḥ sākārānākāraḥ . athavā sākāraḥ savikalpo gr̥uhasthaḥ, anākāro nirvikalpastapodhanaḥ . athavā sahākāreṇ liṅgen chihnen vartate sākāro yatiḥ, anākārashchihnarahito gr̥uhasthaḥ . khavedi so mohaduggaṇṭhin ya evaṅguṇavishiṣhṭaḥ kṣhapayati sa mohadurgranthim . moh ev durgranthiḥ mohadurgranthiḥ shuddhātmaruchi- pratibandhako darshanamohastam . tataḥ sthitametat --ātmopalambhasya mohagranthivināsh ev phalam ..194.. upayogavāleko yā anākār (nirvikalpa) upayogavāleko — donoṅko avisheṣharūpase ekāgrasañchetanakī prasiddhi honese – anādi sansārase ban̐dhī huī atidr̥urḥ mohadurgranthi (mohakī duṣhṭa gān̐ṭh) chhūṭ jātī hai .
isase (aisā kahā gayā hai ki) mohagranthi bhed ( darshanamoharūpī gān̐ṭhakā ṭūṭanā) vah shuddhātmākī upalabdhikā phal hai ..194..
ab, mohagranthi ṭūṭanese kyā hotā hai so kahate hain : —
anvayārtha : — [yaḥ ] jo [nihatamohagranthī ] mohagranthiko naṣhṭa karake, [rāgapradveṣhau kṣhapayitvā ] rāg – dveṣhakā kṣhay karake, [samasukhaduḥkhaḥ ] samasukh – duḥkh hotā huā [shrāmaṇye bhavet ] shramaṇatā (munitva) men pariṇamit hotā hai, [saḥ ] vah [akṣhayan saukhyan ] akṣhay saukhyako
jīv pariṇame shrāmaṇyamān, te saukhya akṣhayane lahe. 195.
1ekāgrasañchetanalakṣhaṇ dhyān hotā hai; aur isaliye (us dhyānake kāraṇ) sākār (savikalpa)
1. ek agrakā (viṣhayakā, dhyeyakā) sañchetan arthāt anubhavan dhyānakā lakṣhaṇ hai .