amunā yathoditen vidhinā shuddhātmānan dhruvamadhigachchhatastasminnev pravr̥utteḥ shuddhātmatvan syāt; tato‘nantashaktichinmātrasya paramasyātman ekāgrasañchechetanalakṣhaṇan dhyānan syāt; tataḥ vilakṣhaṇā audārikādipañchadehāstathaiv cha pañchendriyabhogopabhogasādhakāni paradravyāṇi cha . na kevalan dehādayo dhruvā na bhavanti, suhadukkhā vā nirvikāraparamānandaikalakṣhaṇasvātmotthasukhāmr̥utavilakṣhaṇāni sānsārikasukhaduḥkhāni vā . adh aho bhavyāḥ sattumittajaṇā shatrumitrādibhāvarahitādātmano bhinnāḥ shatru- mitrādijanāshcha . yadyetat sarvamadhruvan tarhi kin dhruvamiti chet . dhuvo dhruvaḥ shāshvataḥ . sa kaḥ . appā nijātmā . kimvishiṣhṭaḥ . uvaogappago trailokyodaravivaravartitrikālaviṣhayasamastadravyaguṇaparyāyayugapat- parichchhittisamarthakevalagnānadarshanopayogātmak iti . evamadhruvatvan gnātvā dhruvasvabhāve svātmani bhāvanā kartavyeti tātparyam ..193.. evamashuddhanayādashuddhātmalābho bhavatīti kathanen prathamagāthā . shuddhanayāchchhuddhātmalābho bhavatīti kathanen dvitīyā . dhruvatvādātmaiv bhāvanīy iti pratipādanen tr̥utīyā . ātmāno‘nyadadhruvan na bhāvanīyamiti kathanen chaturthī cheti shuddhātmavyākhyānamukhyatven prathamasthale gāthāchatuṣhṭayan gatam . athaivan pūrvoktaprakāreṇ shuddhātmopalambhe sati kin phalan bhavatīti prashne pratyuttaramāh — jhādi dhyāyati jo yaḥ kartā . kam . appagan nijātmānam . kathambhūtam . paran
isaprakār shuddhātmākī upalabdhise kyā hotā hai vah ab nirūpaṇ karate hain : —
anvayārtha : — [yaḥ ] jo [evan gnātvā ] aisā jānakar [vishuddhātmā ] vishuddhātmā hotā huā [paramātmānan ] param ātmākā [dhyāyati ] dhyān karatā hai, [saḥ ] vah – [sākāraḥ anākāraḥ ] sākār ho yā anākār — [mohadurgranthin ] mohadurgranthikā [kṣhapayati ] kṣhay karatā hai ..194..
ṭīkā : — is yathokta vidhike dvārā jo shuddhātmāko dhruv jānatā hai, use usīmen pravr̥uttike dvārā shuddhātmatva hotā hai; isaliye anantashaktivāle 1chinmātra param ātmākā
358pravachanasār[ bhagavānashrīkundakund-
1. chinmātra = chaitanyamātra [param ātmā keval chaitanyamātra hai, jo ki ananta shaktivālā hai .]]