Pravachansar-Hindi (simplified iso15919 transliteration). Gatha: 194.

< Previous Page   Next Page >


Page 358 of 513
PDF/HTML Page 391 of 546

 

athaivan shuddhātmopalambhātkin syāditi nirūpayati
jo evan jāṇittā jhādi paran appagan visuddhappā .
sāgāro‘ṇāgāro khavedi so mohaduggaṇṭhin ..194..
ya evan gnātvā dhyāyati paramātmānan vishuddhātmā .
sākāro‘nākāraḥ kṣhapayati sa mohadurgranthim ..194..

amunā yathoditen vidhinā shuddhātmānan dhruvamadhigachchhatastasminnev pravr̥utteḥ shuddhātmatvan syāt; tato‘nantashaktichinmātrasya paramasyātman ekāgrasañchechetanalakṣhaṇan dhyānan syāt; tataḥ vilakṣhaṇā audārikādipañchadehāstathaiv cha pañchendriyabhogopabhogasādhakāni paradravyāṇi cha . na kevalan dehādayo dhruvā na bhavanti, suhadukkhā vā nirvikāraparamānandaikalakṣhaṇasvātmotthasukhāmr̥utavilakṣhaṇāni sānsārikasukhaduḥkhāni vā . adh aho bhavyāḥ sattumittajaṇā shatrumitrādibhāvarahitādātmano bhinnāḥ shatru- mitrādijanāshcha . yadyetat sarvamadhruvan tarhi kin dhruvamiti chet . dhuvo dhruvaḥ shāshvataḥ . sa kaḥ . appā nijātmā . kimvishiṣhṭaḥ . uvaogappago trailokyodaravivaravartitrikālaviṣhayasamastadravyaguṇaparyāyayugapat- parichchhittisamarthakevalagnānadarshanopayogātmak iti . evamadhruvatvan gnātvā dhruvasvabhāve svātmani bhāvanā kartavyeti tātparyam ..193.. evamashuddhanayādashuddhātmalābho bhavatīti kathanen prathamagāthā . shuddhanayāchchhuddhātmalābho bhavatīti kathanen dvitīyā . dhruvatvādātmaiv bhāvanīy iti pratipādanen tr̥utīyā . ātmāno‘nyadadhruvan na bhāvanīyamiti kathanen chaturthī cheti shuddhātmavyākhyānamukhyatven prathamasthale gāthāchatuṣhṭayan gatam . athaivan pūrvoktaprakāreṇ shuddhātmopalambhe sati kin phalan bhavatīti prashne pratyuttaramāhjhādi dhyāyati jo yaḥ kartā . kam . appagan nijātmānam . kathambhūtam . paran

isaprakār shuddhātmākī upalabdhise kyā hotā hai vah ab nirūpaṇ karate hain :

anvayārtha :[yaḥ ] jo [evan gnātvā ] aisā jānakar [vishuddhātmā ] vishuddhātmā hotā huā [paramātmānan ] param ātmākā [dhyāyati ] dhyān karatā hai, [saḥ ] vah [sākāraḥ anākāraḥ ] sākār ho yā anākār[mohadurgranthin ] mohadurgranthikā [kṣhapayati ] kṣhay karatā hai ..194..

ṭīkā :is yathokta vidhike dvārā jo shuddhātmāko dhruv jānatā hai, use usīmen pravr̥uttike dvārā shuddhātmatva hotā hai; isaliye anantashaktivāle 1chinmātra param ātmākā

ā jāṇī, shuddhātmā banī, dhyāve param nij ātmane,
sākār aṇākār ho, te mohagranthi kṣhay kare. 194.

358pravachanasār[ bhagavānashrīkundakund-

1. chinmātra = chaitanyamātra [param ātmā keval chaitanyamātra hai, jo ki ananta shaktivālā hai .]]