‘es surāsuramaṇusindavandidan dhodaghāikammamalan . paṇamāmi vaḍḍhamāṇan titthan dhammassa kattāran .. sese puṇ titthayare sasavvasiddhe visuddhasabbhāve . samaṇe ya ṇāṇadansaṇacharittatav- vīriyāyāre .. te te savve samagan samagan pattegamev pattegan . vandāmi ya vaṭṭante arahante māṇuse khette ..’
‘liṅgaggahaṇe’ ityādi ekā gāthā, tathaiv prāyashchittakathanamukhyatayā ‘payadamhi’ ityādi gāthādvayamiti samudāyen tr̥utīyasthale gāthātrayam . athāchārādishāstrakathitakrameṇ tapodhanasya saṅkṣhepasamāchārakathanārthan ‘adhivāse va’ ityādi chaturthasthale gāthātrayam . tadanantaran bhāvahinsādravyahinsāparihārārthan ‘apayattā vā chariyā’ ityādi pañchamasthale sūtraṣhaṭkamityekavinshatigāthābhiḥ sthalapañchaken prathamāntarādhikāre samudāyapātanikā . tadyathā – athāsannabhavyajīvānshchāritre prerayati — paḍivajjadu pratipadyatān svīkarotu . kim . sāmaṇṇan shrāmaṇyan chāritram . yadi kim . ichchhadi jadi dukkhaparimokkhan yadi chet duḥkhaparimokṣhamichchhati . sa kaḥ kartā . pareṣhāmātmā . kathan pratipadyatām . evan evan pūrvoktaprakāreṇ ‘es surāsuramaṇusind’ ityādigāthāpañchaken pañchaparameṣhṭhinamaskāran kr̥utvā mamātmanā duḥkhamokṣhārthinānyaiḥ pūrvoktabhavyairvā yathā tachchāritran pratipannan tathā pratipadyatām . kin kr̥utvā pūrvam . paṇamiy praṇamya . kān . siddhe aññanapādukādisiddhivilakṣhaṇasvātmopalabdhisiddhisametasiddhān . jiṇavaravasahe sāsādanādikṣhīṇ-
[ab gāthāke prārambh karanese pūrva usakī sandhike liye shrī amr̥utachandrāchāryadevane pañch parameṣhṭhīko namaskār karaneke liye nimnaprakārase gnānatattva – pragnāpan adhikārakī pratham tīn gāthāyen likhī hain : —
[ab, is adhikārakī gāthā prārambh karate hain : — ]