prasiddhayadashuddhopayogāsadbhāvaḥ parapratyayabandhaleshasyāpyabhāvājjaladurlalitan kamalamiv nirupalepatva- prasiddherahinsak ev syāt . tatastaistaiḥ sarvaiḥ prakārairashuddhopayogarūpo‘ntaraṅgachchhedaḥ pratiṣhedhyo yairyaistadāyatanamātrabhūtaḥ paraprāṇavyaparoparūpo bahiraṅgachchhedo dūrādev pratiṣhiddhaḥ syāt ..218..
havadi va ṇa havadi bandho madamhi jīve‘dh kāyacheṭṭhamhi .
bandho dhuvamuvadhīdo idi samaṇā chhaḍḍiyā savvan ..219.. na cha pādasaṅghaṭṭanamātreṇ . tasya tapodhanasya rāgādipariṇatilakṣhaṇabhāvahinsā nāsti . tataḥ kāraṇādbandho‘pi nāstīti ..“15 – 16.. ath nishchayahinsārūpo‘ntaraṅgachchhedaḥ sarvathā pratiṣhedhya ityupadishati — ayadāchāro nirmalātmānubhūtibhāvanālakṣhaṇaprayatnarahitatven ayatāchāraḥ prayatnarahitaḥ . sa kaḥ . samaṇo shramaṇastapodhanaḥ . chhassu vi kāyesu vadhakaro tti mado ṣhaṭsvapi kāyeṣhu vadhakaro hinsākar iti mataḥ sammataḥ kathitaḥ . charadi ācharati vartate . kathan . yathā bhavati jadan yatan yatnaparan, jadi yadi chet, ṇichchan nityan sarvakālan tadā kamalan va jale ṇiruvalevo kamalamiv jale nirupalep iti . etāvatā kimuktan bhavati — shuddhātmasamvittilakṣhaṇashuddhopayogapariṇatapuruṣhaḥ ṣhaḍjīvakule loke vicharannapi yadyapi bahiraṅgadravyahinsāmātramasti, tathāpi nishchayahinsā nāsti . tataḥ kāraṇāchchhuddha- paramātmabhāvanābalen nishchayahinsaiv sarvatātparyeṇ parihartavyeti ..218.. ath bahiraṅgajīvaghāte bandho āshrayase honevāle leshamātra bhī bandhakā abhāv honese jalamen jhūlate hue kamalakī bhān̐ti nirlepatākī prasiddhi hai . isaliye un – un sarvaprakārase ashuddhopayogarūp antaraṅg chhed niṣhedhya – tyāgane yogya hai, jin – jin prakāronse usakā āyatanamātrabhūt paraprāṇavyaparoparūp bahiraṅg chhed atyanta niṣhiddha ho .
bhāvārtha : — shāstrommen aprayat – āchāravān ashuddhopayogīko chhah kāyakā hinsak kahā hai aur prayat – āchāravān shuddhopayogako ahinsak kahā hai, isaliye shāstrommen jis – jis prakārase chhah kāyakī hinsākā niṣhedh kiyā gayā ho, us – us samasta prakārase ashuddhopayogakā niṣhedh samajhanā chāhiye ..218..
ab, upadhi (-parigrah) ko aikāntik antaraṅg – chhedatva honese upadhi antaraṅg chhedakī bhān̐ti tyājya hai, aisā upadesh karate hain : —