tatpariṇatapuruṣhavinītatābhiprāyapravartakachittapudgalāshcha bhavanti . idamatra tātparyan, kāyavadvachan- manasī api na vastudharmaḥ ..225..
vaṇṇesu tīsu ekko varṇeṣhu triṣhvekaḥ brāhmaṇakṣhatriyavaishyavarṇeṣhvekaḥ . kallāṇaṅgo kalyāṇāṅga ārogyaḥ . tavosaho vayasā tapaḥsahaḥ tapaḥkṣhamaḥ . ken . ativr̥uddhabālatvarahitavayasā . sumuho nirvikārābhyantaraparamachaitanyapariṇativishuddhignāpakan gamakan bahiraṅganirvikāran mukhan yasya, mukhāvayavabhaṅga- rahitan vā, sa bhavati sumukhaḥ . kuchchhārahido lokamadhye durāchārādyapavādarahitaḥ . liṅgaggahaṇe havadi joggo evaṅguṇavishiṣhṭapuruṣho jinadīkṣhāgrahaṇe yogyo bhavati . yathāyogyan sachchhūdrādyapi ..“29.. ath nishchayanayābhiprāyan kathayati —
jo rayaṇattayaṇāso so bhaṅgo jiṇavarehin ṇiddiṭṭho yo ratnatrayanāshaḥ sa bhaṅgo jinavarairnirdiṣhṭaḥ . vishuddhagnānadarshanasvabhāvanijaparamātmatattvasamyakshraddhāgnānānuṣhṭhānarūpo yo‘sau nishchayaratnatrayasvabhāvastasya vināshaḥ sa ev nishchayen nāsho bhaṅgo jinavarairnirdiṣhṭaḥ . sesan bhaṅgeṇ puṇo sheṣhabhaṅgen punaḥ sheṣhakhaṇḍamuṇḍavātavr̥uṣhaṇādibhaṅgen ṇa hodi sallehaṇāariho na bhavati sallekhanārhaḥ . lokaduguñchhābhayen nirgrantharūpayogyo na bhavati . kaupīnagrahaṇen tu bhāvanāyogyo bhavatītyabhiprāyaḥ ..“30.. evan strīnirvāṇanirākaraṇavyākhyānamukhyatvenaikādashagāthābhistr̥utīyan sthalan gatam . ath pūrvoktasyopakaraṇarūpā- pavādavyākhyānasya visheṣhavivaraṇan karoti — idi bhaṇidan iti bhaṇitan kathitam . kim . uvayaraṇan upakaraṇam . kva . jiṇamagge jinoktamokṣhamārge . kimupakaraṇam . liṅgan sharīrākārapudgalapiṇḍarūpan karanevāle chitrapudgal . (apavādamārgamen jis upakaraṇabhūt upadhikā niṣhedh nahīn hai usake uparokta chār bhed hain .)
yahān̐ aisā tātparya hai ki kāyakī bhān̐ti vachan aur man bhī vastudharma nahīn hai .
bhāvārtha : — jis shramaṇakī shrāmaṇyaparyāyake sahakārī kāraṇabhūt, sarva kr̥utrimatāonse rahit yathājātarūpake sammukh vr̥utti jāye, use kāyakā parigrah hai; jis shramaṇakī guru – upadeshake shravaṇamen vr̥utti ruke, use vachanapudgaloṅkā parigrah hai; jis shramaṇakī sūtrādhyayanamen vr̥utti ruke usake sūtrapudgaloṅkā parigrah hai; aur jis shramaṇake yogya puruṣhake vinayarūp pariṇām hon usake manake pudgaloṅkā parigrah hai . yadyapi vah parigrah upakaraṇabhūt hain, isaliye apavādamārgamen unakā niṣhedh nahīn hai, tathāpi ve vastudharma nahīn hain ..225..