anādinidhanaikarūpashuddhātmatattvapariṇatatvādakhilakarmapudgalavipākātyantaviviktasvabhāvatven rahitakaṣhāyatvāttadātvamanuṣhyatve‘pi samastamanuṣhyavyavahārabahirbhūtatvenehalokanirāpekṣhatvāttathā dravyaliṅgam . kimvishiṣhṭam . jahajādarūvan yathājātarūpan, yathājātarūpashabdenātra vyavahāreṇ saṅgaparityāgayuktan nagnarūpan, nishchayenābhyantareṇ shuddhabuddhaikasvabhāvan paramātmasvarūpan . guruvayaṇan pi ya guruvachanamapi, nirvikāraparamachijjayotiḥsvarūpaparamātmatattvapratibodhakan sārabhūtan siddhopadesharūpan gurūpadeshavachanam . na kevalan gurūpadeshavachanam, suttajjhayaṇan cha ādimadhyāntavarjitajātijarāmaraṇarahitanijātmadravyaprakāshak- sūtrādhyayanan cha, paramāgamavāchanamityarthaḥ . ṇiddiṭṭhan upakaraṇarūpeṇ nirdiṣhṭan kathitam . viṇao svakīyanishchayaratnatrayashuddhirnishchayavinayaḥ, tadādhārapuruṣheṣhu bhaktipariṇāmo vyavahāravinayaḥ . ubhayo‘pi vinayapariṇām upakaraṇan bhavatīti nirdiṣhṭaḥ . anen kimuktan bhavati — nishchayen chaturvidhamevopakaraṇam . anyadupakaraṇan vyavahār iti ..225.. ath yuktāhāravihāralakṣhaṇatapodhanasya svarūpamākhyāti – ihalogaṇirāvekkho ihalokanirāpekṣhaḥ, ṭaṅkotkīrṇagnāyakaikasvabhāvanijātmasamvittivināshakakhyātipūjā- lābharūpehalokakāṅkṣhārahitaḥ, appaḍibaddho paramhi loyamhi apratibaddhaḥ parasmin loke, tapashcharaṇe kr̥ute divyadevastrīparivārādibhogā bhavantīti, evamvidhaparaloke pratibaddho na bhavati, juttāhāravihāro have yuktāhāravihāro bhavet . sa kaḥ . samaṇo shramaṇaḥ . punarapi kathambhūtaḥ . rahidakasāo niḥkaṣhāyasvarūp-
ab, aniṣhiddha aisā jo sharīr mātra upadhi usake pālanakī vidhikā upadesh karate hain : —
anvayārtha : — [shramaṇaḥ ] shramaṇ [rahitakaṣhāyaḥ ] kaṣhāyarahit vartatā huā [ihalok nirāpekṣhaḥ ] is lokamen nirapekṣha aur [parasmin loke ] paralokamen [apratibaddhaḥ ] apratibaddha honese [yuktāhāravihāraḥ bhavet ] 1yuktāhār – vihārī hotā hai ..226..
ṭīkā : — anādinidhan ekarūp shuddha ātmatattvamen pariṇat honese shramaṇ samasta karmapudgalake vipākase atyanta vivikta (-bhinna) svabhāvake dvārā kaṣhāyarahit honese, us
416pravachanasār[ bhagavānashrīkundakund-
1. yuktāhār – vihārī = (1) yogya (-uchit) āhār – vihāravālā; (2) yukta arthāt yogīke āhār -vihāravālā; yogapūrvak (ātmasvabhāvamen yuktatā pūrvak) āhār -vihāravālā .