āgamahīṇo samaṇo ṇevappāṇan paran viyāṇādi .
na khalvāgamamantareṇ parātmagnānan paramātmagnānan vā syāt; na cha parātmagnānashūnyasya paramātmagnānashūnyasya vā mohādidravyabhāvakarmaṇān gnaptiparivartarūpakarmaṇān vā kṣhapaṇan syāt . tathā hi — na tāvannirāgamasya niravadhibhavāpagāpravāhavāhimahāmohamalamalīmasasyāsya jagataḥ samaṇo ṇevappāṇan paran viyāṇādi āgamahīnaḥ shramaṇo naivātmānan paran vā vijānāti; avijāṇanto atthe avijānannarthānparamātmādipadārthān khavedi kammāṇi kidh bhikkhū kṣhapayati karmāṇi kathan bhikṣhuḥ, na kathamapi iti . ito vistaraḥ — ‘‘guṇajīvā pajjattī pāṇā saṇṇā ya maggaṇāo ya . uvaogovi ya kamaso vīsan tu parūvaṇā bhaṇidā ..’’ iti gāthākathitādyāgamamajānan, tathaiv ‘‘bhiṇṇau jeṇ ṇa jāṇiyau ṇiyadehahan paramatthu . so andhau avarahan andhayahan ki ma darisāvai panthu..’’ iti dohakasūtrakathitādyāgamapadasārabhūtam-
anvayārtha : — [āgamahīnaḥ ] āgamahīn [shramaṇaḥ ] shramaṇ [ātmānan ] ātmāko (nijako) aur [paran ] parako [na ev vijānāti ] nahīn jānatā; [arthān avijānan ] padārthoṅko nahīn jānatā huā [bhikṣhuḥ ] bhikṣhu [karmāṇi ] karmoṅko [kathan ] kisaprakār [kṣhapayati ] kṣhay kare ? ..233..
ṭīkā : — vāstavamen āgamake vinā 1parātmagnān yā 2paramātmagnān nahīn hotā; aur parātmagnānashūnyake yā paramātmagnānashūnyake mohādidravyabhāvakarmoṅkā yā 3gnaptiparivartanarūp karmoṅkā kṣhay nahīn hotā . vah isaprakār hai : —
pratham to, āgamahīn yah jagat — ki jo niravadhi (anādi) bhavasaritāke pravāhako bahānevāle mahāmohamalase malin hai vah — dhatūrā piye hue manuṣhyakī bhān̐ti vivekake nāshako prāpta
.
bhikṣhu padārtha – ajāṇ te kṣhay karmano kaī rīt kare ? 233.
1. parātmagnān = parakā aur ātmākā gnān; sva – parakā bhedagnān .
2. paramātmagnān = paramātmākā gnān, ‘main samasta lokālokake gnāyak gnānasvabhāvavālā param ātmā hūn̐’ aisā
3. gnaptiparivartan = gnaptikā badalanā, jānanekī kriyākā parivartan (gnānakā ek gneyase dūsare gneyamen badalanā so gnaptiparivartanarūp karma hai .)