Pravachansar-Hindi (simplified iso15919 transliteration). Gatha: 236.

< Previous Page   Next Page >


Page 438 of 513
PDF/HTML Page 471 of 546

 

nekāntamayatvenaivāgamasya pramāṇatvopapatteḥ . ataḥ sarve‘rthā āgamasiddhā ev bhavanti . ath te shramaṇānān gneyatvamāpadyante svayamev, vichitraguṇaparyāyavishiṣhṭasarvadravyavyāpakānekāntātmak- shrutagnānopayogībhūy vipariṇamanāt . ato na kiñchidapyāgamachakṣhuṣhāmdrashyan syāt ..235..

athāgamagnānatatpūrvatattvārthashraddhānatadubhayapūrvasanyatatvānān yaugapadyasya mokṣhamārgatvan niyamayati

āgamapuvvā diṭṭhī ṇa bhavadi jasseh sañjamo tassa .

ṇatthīdi bhaṇadi suttan asañjado hodi kidh samaṇo ..236.. chittehin vichitraguṇaparyāyaiḥ sah . jāṇanti jānanti . kān . te vi tān pūrvoktārthaguṇaparyāyān . kin kr̥utvā pūrvam . pechchhittā draṣhṭavā gnātvā . ken . āgameṇ hi āgamenaiv . ayamatrārthaḥpūrvamāgaman paṭhitvā pashchājjānanti . te samaṇā te shramaṇā bhavantīti . atredan bhaṇitan bhavatisarve dravyaguṇaparyāyāḥ paramāgamen gnāyante . kasmāt . āgamasya parokṣharūpeṇ kevalagnānasamānatvāt . pashchādāgamādhāreṇ svasamvedanagnāne jāte svasamvedanagnānabalen kevalagnāne cha jāte pratyakṣhā api bhavanti . tataḥkāraṇādāgamachakṣhuṣhā paramparayā sarvan drashyan bhavatīti ..235.. evamāgamābhyāsakathanarūpeṇ prathamasthale sūtrachatuṣhṭayan gatam . athāgamaparignān- tattvārthashraddhānatadubhayapūrvakasanyatatvatrayasya mokṣhamārgatvan niyamayatiāgamapuvvā diṭṭhī ṇa bhavadi jasseh vyāpak (-anek dharmoṅko kahanevālā) 1anekāntamay honese āgamako pramāṇatākī upapatti hai (arthāt āgam pramāṇabhūt siddha hotā hai ) . isase sabhī padārtha āgamasiddha hī hain . aur ve shramaṇoṅko svayamev gneyabhūt hote hain, kyoṅki shramaṇ vichitraguṇaparyāyavāle sarvadravyommen vyāpak (-sarvadravyoṅko jānanevāle) anekāntātmak 2shrutagnānopayogarūp hokar pariṇamit hote hain .

isase (aisā kahā hai ki) āgamachakṣhuoṅko (-āgamarūp chakṣhuvāloṅko) kuchh bhī adr̥ushya nahīn hai ..235..

ab, āgamagnān, tatpūrvak tattvārthashraddhān aur tadubhayapūrvak sanyatattvakī yugapatatāko mokṣhamārgapanā honekā niyam karate hain . [arthāt aisā niyam siddha karate hain ki1āgamagnān, mokṣhamārga hai ] :

dr̥uṣhṭi na āgamapūrvikā te jīvane sanyam nahīn
e sūtra kerun chhe vachan; muni kem hoy asanyamī ? 236.

438pravachanasār[ bhagavānashrīkundakund-

2tatpūrvak tattvārthashraddhān aur 3un donon pūrvak sanyatapanā in tīnoṅkā sāth honā hī

1. anekānta = anek anta; anek dharma . [dravyashrut anekāntamay hai; sarvadravyoṅke ek hī sāth aur kramashaḥ pravartamān anek dharmommen vyāpta (unhen kahanevāle) anek dharma dravyashrutamen hain .]]

2. shrutagnānopayog anekāntātmak hai . sarva dravyoṅke anek dharmommen vyāpta (unhen jānanevāle anek dharma bhāvashrutagnānamen hain ) .