nekāntamayatvenaivāgamasya pramāṇatvopapatteḥ . ataḥ sarve‘rthā āgamasiddhā ev bhavanti . ath te shramaṇānān gneyatvamāpadyante svayamev, vichitraguṇaparyāyavishiṣhṭasarvadravyavyāpakānekāntātmak- shrutagnānopayogībhūy vipariṇamanāt . ato na kiñchidapyāgamachakṣhuṣhāmdrashyan syāt ..235..
āgamapuvvā diṭṭhī ṇa bhavadi jasseh sañjamo tassa .
ṇatthīdi bhaṇadi suttan asañjado hodi kidh samaṇo ..236.. chittehin vichitraguṇaparyāyaiḥ sah . jāṇanti jānanti . kān . te vi tān pūrvoktārthaguṇaparyāyān . kin kr̥utvā pūrvam . pechchhittā draṣhṭavā gnātvā . ken . āgameṇ hi āgamenaiv . ayamatrārthaḥ — pūrvamāgaman paṭhitvā pashchājjānanti . te samaṇā te shramaṇā bhavantīti . atredan bhaṇitan bhavati — sarve dravyaguṇaparyāyāḥ paramāgamen gnāyante . kasmāt . āgamasya parokṣharūpeṇ kevalagnānasamānatvāt . pashchādāgamādhāreṇ svasamvedanagnāne jāte svasamvedanagnānabalen kevalagnāne cha jāte pratyakṣhā api bhavanti . tataḥkāraṇādāgamachakṣhuṣhā paramparayā sarvan drashyan bhavatīti ..235.. evamāgamābhyāsakathanarūpeṇ prathamasthale sūtrachatuṣhṭayan gatam . athāgamaparignān- tattvārthashraddhānatadubhayapūrvakasanyatatvatrayasya mokṣhamārgatvan niyamayati — āgamapuvvā diṭṭhī ṇa bhavadi jasseh vyāpak (-anek dharmoṅko kahanevālā) 1anekāntamay honese āgamako pramāṇatākī upapatti hai (arthāt āgam pramāṇabhūt siddha hotā hai ) . isase sabhī padārtha āgamasiddha hī hain . aur ve shramaṇoṅko svayamev gneyabhūt hote hain, kyoṅki shramaṇ vichitraguṇaparyāyavāle sarvadravyommen vyāpak (-sarvadravyoṅko jānanevāle) anekāntātmak 2shrutagnānopayogarūp hokar pariṇamit hote hain .
isase (aisā kahā hai ki) āgamachakṣhuoṅko (-āgamarūp chakṣhuvāloṅko) kuchh bhī adr̥ushya nahīn hai ..235..
ab, āgamagnān, tatpūrvak tattvārthashraddhān aur tadubhayapūrvak sanyatattvakī yugapatatāko mokṣhamārgapanā honekā niyam karate hain . [arthāt aisā niyam siddha karate hain ki — 1 – āgamagnān, mokṣhamārga hai ] : —
438pravachanasār[ bhagavānashrīkundakund-
2 – tatpūrvak tattvārthashraddhān aur 3 – un donon pūrvak sanyatapanā in tīnoṅkā sāth honā hī
1. anekānta = anek anta; anek dharma . [dravyashrut anekāntamay hai; sarvadravyoṅke ek hī sāth aur kramashaḥ pravartamān anek dharmommen vyāpta (unhen kahanevāle) anek dharma dravyashrutamen hain .]]
2. shrutagnānopayog anekāntātmak hai . sarva dravyoṅke anek dharmommen vyāpta (unhen jānanevāle anek dharma bhāvashrutagnānamen hain ) .