Pravachansar-Hindi (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 443 of 513
PDF/HTML Page 476 of 546

 

kahānajainashāstramālā ]
charaṇānuyogasūchak chūlikā
443

yadagnānī karma kramaparipāṭayā bālatapovaichitryopakrameṇ cha pachyamānamupāttarāgadveṣhatayā sukhaduḥkhādivikārabhāvapariṇataḥ punarāropitasantānan bhavashatasahasrakoṭībhiḥ kathañchan nistarati, tadev gnānī syātkāraketanāgamagnānatattvārthashraddhānasanyatatvayaugapadyātishayaprasādāsāditashuddha- gnānamayātmatattvānubhūtilakṣhaṇagnānitvasadbhāvātkāyavāṅmanaḥkarmoparamapravr̥uttatriguptatvāt prachaṇḍop- na bhavati . mokṣhāvasthā shuddhā phalabhūtā, sā chāgre tiṣhṭhati . etābhyān dvābhyān bhinnā yāntarātmāvasthā sā mithyātvarāgādirahitatven shuddhā . yathā sūkṣhmanigotagnāne sheṣhāvaraṇe satyapi kṣhayopashamagnānāvaraṇan nāsti tathātrāpi kevalagnānāvaraṇe satyapyekadeshakṣhayopashamagnānāpekṣhayā nāstyāvaraṇam . yāvatānshen nirāvaraṇā rāgādirahitatven shuddhā cha tāvatānshen mokṣhakāraṇan bhavati . tatra shuddhapāriṇāmikabhāvarūpan paramātmadravyan dhyeyan bhavati, tachcha tasmādantarātmadhyānāvasthāvisheṣhātkathañchidbhinnam . yadaikāntenābhinnan bhavati tadā mokṣhe‘pi dhyānan prāpnoti, athavāsya dhyānaparyāyasya vināshe sati tasya pāriṇāmik- bhāvasyāpi vināshaḥ prāpnoti . evan bahirātmāntarātmaparamātmakathanarūpeṇ mokṣhamārgo gnātavyaḥ . ath paramāgamagnānatattvārthashraddhānasanyatatvānān bhedaratnatrayarūpāṇān melāpake‘pi, yadabhedaratnatrayātmakan nirvikalpa- samādhilakṣhaṇamātmagnānan, nishchayen tadev muktikāraṇamiti pratipādayatijan aṇṇāṇī kamman khavedi nirvikalpasamādhirūpanishchayaratnatrayātmakavishiṣhṭabhedagnānābhāvādagnānī jīvo yatkarma kṣhapayati . kābhiḥ karaṇabhūtābhiḥ . bhavasayasahassakoḍīhin bhavashatasahasrakoṭibhiḥ . tan ṇāṇī tihin gutto tatkarma gnānī jīvastri- guptiguptaḥ san khavedi ussāsametteṇ kṣhapayatyuchchhvāsamātreṇeti . tadyathābahirviṣhaye paramāgamābhyāsabalen yatsamyakparignānan tathaiv shraddhānan vratādyanuṣhṭhānan cheti trayan, tattrayādhāreṇotpannan siddhajīvaviṣhaye samyak- parignānan shraddhānan tadguṇasmaraṇānukūlamanuṣhṭhānan cheti trayan, tattrayādhāreṇotpannan vishadākhaṇḍaikagnānākāre svashuddhātmani parichchhittirūpan savikalpagnānan svashuddhātmopādeyabhūtaruchivikalparūpan samyagdarshanan tatraivātmani rāgādivikalpanivr̥uttirūpan savikalpachāritramiti trayam . tattrayaprasādenotpannan yannirvikalpasamādhirūpan nishchayaratnatrayalakṣhaṇan vishiṣhṭasvasamvedanagnānan tadabhāvādagnānī jīvo bahubhavakoṭibhiryatkarma kṣhapayati,

ṭīkā :jo karma (agnānīko) kramaparipāṭīse tathā anek prakārake bālatapādirūp udyamase pakate hue, rāgadveṣhako grahaṇ kiyā honese sukhaduḥkhādi vikārabhāvarūp pariṇamit honese punaḥ santānako āropit karatā jāy isaprakār, lakṣhakoṭibhavon dvārā chāhe jisaprakār (-mahā kaṣhṭase) agnānī pār kar jātā hai, vahī karma, (gnānīko syātkāraketan āgamagnān, tattvārthashraddhān aur sanyatattvake yugapatpaneke atishayaprasādase prāpta kī huī shuddhagnānamay ātmatattvakī anubhūti jisakā lakṣhaṇ hai aise gnānīpanake sadbhāvake kāraṇ kāyvachanmanake karmoṅke 1uparamase triguptitā pravartamān honese prachaṇḍa udyam se pakatā huā, rāgadveṣhake chhoṛanese samasta sukhaduḥkhādi vikār atyanta nirasta huā honese punaḥsantānako āropit na karatā jāy

1. uparam = virām, aṭak jānā vah, ruk jānā vah; [gnānīke gnānīpanake kāraṇ kāyvachanman sambandhī kārya ruk jānese triguptatā pravartatī hai .]]