Pravachansar-Hindi (simplified iso15919 transliteration). Gatha: 238.

< Previous Page   Next Page >


Page 442 of 513
PDF/HTML Page 475 of 546

 

asanyatasya cha yathoditātmatattvapratītirūpan shraddhānan yathoditātmatattvānubhūtirūpan gnānan vā kin kuryāt . tataḥ sanyamashūnyāt shraddhānāt gnānādvā nāsti siddhiḥ . at āgamagnānatattvārtha- shraddhānasanyatatvānāmayaugapadyasya mokṣhamārgatvan vighaṭetaiv ..237..

athāgamagnānatattvārthashraddhānasanyatatvānān yaugapadye‘pyātmagnānasya mokṣhamārgasādhakatamatvan dyotayati

jan aṇṇāṇī kamman khavedi bhavasayasahassakoḍīhin .
tan ṇāṇī tihin gutto khavedi ussāsametteṇ ..238..
yadagnānī karma kṣhapayati bhavashatasahasrakoṭibhiḥ .
tajgnānī tribhirguptaḥ kṣhapayatyuchchhvāsamātreṇ ..238..

shraddhānagnānasahito‘pi pauruṣhasthānīyachāritrabalen rāgādivikalparūpādasanyamādyadi na nivartate tadā tasya shraddhānan gnānan vā kin kuryāt, na kimapīti . ataḥ etadāyātiparamāgamagnānatattvārthashraddhānasanyatatvānān madhye dvayenaiken vā nirvāṇan nāsti, kintu trayeṇeti ..237.. evan bhedābhedaratnatrayātmakamokṣhamārga- sthāpanamukhyatven dvitīyasthale gāthāchatuṣhṭayan gatam . kiñch bahirātmāvasthāntarātmāvasthāparamātmāvasthā- mokṣhāvasthātrayan tiṣhṭhati . avasthātraye‘nugatākāran dravyan tiṣhṭhati . evan parasparasāpekṣhadravyaparyāyātmako jīvapadārthaḥ. tatra mokṣhakāraṇan chintyate . mithyātvarāgādirūpā bahirātmāvasthā tāvadashuddhā, muktikāraṇan ātmatattvakī pratītirūp shraddhān yā yathokta ātmatattvakī anubhūtirūp gnān kyā karegā ? isaliye sanyamashūnya shraddhānase yā gnānase siddhi nahīn hotī .

isase āgamagnāntattvārthashraddhānsanyatattvake ayugapatpaneko mokṣhamārgapanā ghaṭit nahīn hotā ..237..

ab, āgamagnāntattvārthashraddhānsanyatattvakā yugapatpanā hone par bhī, ātmagnān mokṣhamārgakā sādhakatam (utkr̥uṣhṭa sādhak) hai aisā samajhāte hain :

anvayārtha :[yat karma ] jo karma [agnānī ] agnānī [bhavashatasahasrakoṭibhiḥ ] lakṣhakoṭi bhavommen [kṣhapayati ] khapātā hai, [tat ] vah karma [gnānī ] gnānī [tribhiḥ guptaḥ ] tīn prakār (manvachankāy) se gupta honese [uchchhvāsamātreṇ ] uchchhvāsamātramen [kṣhapayati ] khapā detā hai ..238..

agnānī je karmo khapāve lakṣha koṭi bhavo vaḍe,
te karma gnānī trigupta bas uchchhvāsamātrathī kṣhay kare. 238
.

442pravachanasār[ bhagavānashrīkundakund-