yadi karatalāmalakīkr̥utasakalāgamasāratayā bhūtabhavadbhāvi cha svochitaparyāyavishiṣhṭam- sheṣhadravyajātan jānantamātmānan jānan shraddadhānaḥ sanyamayanshchāgamagnānatattvārthashraddhānasanyatatvānān yaugapadye‘pi manāṅmohamalopaliptatvāt yadā sharīrādimūrchchhoparaktatayā niruparāgopayogapariṇatan kr̥utvā gnānātmānamātmānan nānubhavati tadā tāvanmātramohamalakalaṅk kīlikākīlitaiḥ karma- bhiravimuchyamāno na siddhayati . at ātmagnānashūnyamāgamagnānatattvārthashraddhānasanyatatvayaug- padyamapyakiñchitkaramev ..239.. sanyatatvānān yaugapadyamapyakiñchitkaramityupadishati — paramāṇupamāṇan vā muchchhā dehādiesu jassa puṇo vijjadi jadi paramāṇumātran vā mūrchchhā dehādikeṣhu viṣhayesu yasya puruṣhasya punarvidyate yadi chet, so siddhin ṇa lahadi sa siddhin muktin na labhate . kathambhūtaḥ . savvāgamadharo vi sarvāgamadharo‘pīti . ayamatrārthaḥ — sarvāgamagnān- tattvārthashraddhānasanyatatvānān yaugapadye sati yasya dehādiviṣhaye stokamapi mamatvan vidyate tasya pūrvasūtroktan nirvikalpasamādhilakṣhaṇan nishchayaratnatrayātmakan svasamvedanagnānan nāstīti ..239.. ath dravyabhāv- sanyamasvarūpan kathayati —
anvayārtha : — [punaḥ ] aur [yadi ] yadi [yasya ] jisake [dehādikeṣhu ] sharīrādike prati [paramāṇupramāṇan vā ] paramāṇumātra bhī [mūrchchhā ] mūrchchhā [vidyate ] vartatī ho to [saḥ ] vah [sarvāgamadharaḥ api ] bhale hī sarvāgamakā dhārī ho tathāpi [siddhin na labhate ] siddhiko prāpta nahīn hotā ..239..
ṭīkā : — sakal āgamake sārako hastāmalakavat karanese (-hathelīmen rakkhe hue āmvaleke samān spaṣhṭa gnān honese) jo puruṣh bhūt – vartamān – bhāvī 1svochit paryāyoṅke sāth asheṣh dravyasamūhako jānanevāle ātmāko jānatā hai, shraddhān karatā hai aur sanyamit rakhatā hai, us puruṣhake āgamagnān – tattvārthashraddhān – sanyatattvakā yugapatpanā hone par bhī, yadi vah kiñchitmātra bhī mohamalase lipta honese sharīrādike prati (tatsambandhī) mūrchchhāse 2uparakta rahanese, utane (kuchh) mohamalakalaṅkarūp kīleke sāth ban̐dhe hue karmonse na chhūṭatā huā siddha nahīn hotā .
isaliye ātmagnānashūnya āgamagnān – tattvārthashraddhān – sanyatattvakā yugapatpanā bhī .
3niruparāg upayogamen pariṇat karake gnānātmak ātmākā anubhav nahīn karatā, to vah puruṣh mātra
1. svochit = apaneko uchit, apane – apane yogya . [ātmākā svabhāv trikālakī svochit paryāyon sahit samasta dravyoṅko jānanā hai .]]
2. uparakta = malin; vikārī . 3. niruparāg = uparāg rahit; nirmal; nirvikār; shuddha .