pañchasamido tigutto pañchendiyasamvuḍo jidakasāo .
yaḥ khalvanekāntaketanāgamagnānabalen sakalapadārthagneyākārakarambitavishadaikagnānākār- mātmānan shraddadhāno‘nubhavanshchātmanyev nityanishchalān vr̥uttimichchhan samitipañchakāṅku shitapravr̥uttipravartit-
chāgo ya nijashuddhātmaparigrahan kr̥utvā bāhyābhyantaraparigrahanivr̥uttistyāgaḥ . aṇārambho niḥkriyanij- shuddhātmadravye sthitvā manovachanakāyavyāpāranivr̥uttiranārambhaḥ . visayavirāgo nirviṣhayasvātmabhāvanotthasukhe tr̥uptin kr̥utvā pañchendriyasukhābhilāṣhatyāgo viṣhayavirāgaḥ. khao kasāyāṇan niḥkaṣhāyashuddhātmabhāvanābalen krodhādikaṣhāyatyāgaḥ kaṣhāyakṣhayaḥ . so sañjamo tti bhaṇido sa evaṅguṇavishiṣhṭaḥ sanyam iti bhaṇitaḥ . pavvajjāe viseseṇ sāmānyenāpi tāvadidan sanyamalakṣhaṇan, pravrajyāyān tapashcharaṇāvasthāyān visheṣheṇeti . atrābhyantarashuddhātmasamvittirbhāvasanyamo, bahiraṅganivr̥uttishcha dravyasanyam iti ..“35.. athāgamagnānatattvārtha- akiñchitkar hī hai ..239..
ab āgamagnān – tattvārthashraddhān – sanyatattvake yugapatpaneke sāth ātmagnānake yugapatpaneko sādhate hain; (arthāt āgamagnān, tattvārthashraddhān aur sanyatattva — is trikake sāth ātmagnānake yugapatpaneko siddha karate hain ) : —
anvayārtha : — [pañchasamitiḥ ] pān̐ch samitiyukta, [pañchendriy -samvr̥utaḥ ] pāñch indriyoṅkā samvaravālā [triguptaḥ ] tīn gupti sahit, [jitakaṣhāyaḥ ] kaṣhāyoṅko jītanevālā, [darshanagnānasamagraḥ ] darshanagnānase paripūrṇa — [shramaṇaḥ ] aisā jo shramaṇ [saḥ ] vah [sanyataḥ ] sanyat [bhaṇitaḥ ] kahā gayā hai ..240..
ṭīkā : — jo puruṣh anekāntaketan āgamagnānake balase, sakal padārthoṅke gneyākāroṅke sāth milit hotā huā, vishad ek gnān jisakā ākār hai aise ātmākā shraddhān
paripūrṇa darshanagnānathī te shramaṇane sanyat kahyo. 240.
446pravachanasār[ bhagavānashrīkundakund-