athānaikāgārayasya mokṣhamārgatvan vighaṭayati — mujjhadi vā rajjadi vā dussadi vā davvamaṇṇamāsejja .
yo hi na khalu gnānātmānamātmānamekamagran bhāvayati, so‘vashyan gneyabhūtan dravyamanyadāsīdati . tadāsādya cha gnānātmātmagnānādbhraṣhṭaḥ svayamagnānībhūto muhyati vā, rajyati vā, dveṣhṭi vā; tathābhūtashcha badhyat ev, na tu vimuchyate . at anaikāgārayasya na mokṣhamārgatvan siddhayet ..243.. vā dussadi vā davvamaṇṇamāsejja jadi muhyati vā, rajyati vā, dveṣhṭi vā, yadi chet . kin kr̥utvā . dravyamanyadāsādya prāpya . sa kaḥ . samaṇo shramaṇastapodhanaḥ . tadā kāle aṇṇāṇī agnānī bhavati . agnānī san bajjhadi kammehin vivihehin badhyate karmabhirvividhairiti . tathāhi — yo nirvikārasvasamvedanagnānenaikāgro bhūtvā svātmānan na jānāti tasya chittan bahirviṣhayeṣhu gachchhati . tatashchidānandaikanijasvabhāvāchchyuto bhavati . tatashcha rāgadveṣhamohaiḥ pariṇamati . tatpariṇaman bahuvidhakarmaṇā badhyat iti . tataḥ kāraṇānmokṣhārthibhi- rekāgratven svasvarūpan bhāvanīyamityarthaḥ ..243.. ath nijashuddhātmani yo‘sāvekāgrastasyaiv mokṣho
ab aisā darashāte hain ki — anekāgratāke mokṣhamārgapanā ghaṭit nahīn hotā (arthāt anekāgratā mokṣhamārga nahīn hai ) : —
anvayārtha : — [yadi ] yadi [shramaṇaḥ ] shramaṇ, [anyat dravyam āsādya ] anya dravyakā āshray karake [agnānī ] agnānī hotā huā, [muhyati vā ] moh karatā hai, [rajyati vā ] rāg karatā hai, [dveṣhṭi vā ] athavā dveṣh karatā hai, to vah [vividhaiḥ karmabhiḥ ] vividh karmonse [badhyate ] ban̐dhatā hai ..243..
ṭīkā : — jo vāstavamen gnānātmak ātmārūp ek agra (-viṣhay) ko nahīn bhātā, vah avashya gneyabhūt anya dravyakā āshray karatā hai, aur usakā āshray karake, gnānātmak ātmāke gnānase bhraṣhṭa vah svayam agnānī hotā huā moh karatā hai, rāg karatā hai, athavā dveṣh karatā hai; aur aisā (-mohī rāgī athavā dveṣhī) hotā huā bandhako hī prāpta hotā hai; parantu mukta nahīn hotā .
isase anekāgratāko mokṣhamārgapanā siddha nahīn hotā ..243..
vā rāgane vā dveṣhane, to vividh bāndhe karmane. 243.
452pravachanasār[ bhagavānashrīkundakund-