yastu gnānātmānamātmānamekamagran bhāvayati, sa na gneyabhūtan dravyamanyadāsīdati . tadanāsādya cha gnānātmātmagnānādabhraṣhṭaḥ svayamev gnānībhūtastiṣhṭhanna muhyati, na rajyati, na dveṣhṭi; bhavatītyupadishati — aṭṭhesu jo ṇa mujjhadi ṇa hi rajjadi ṇev dosamuvayādi artheṣhu bahiḥpadārtheṣhu yo na muhyati, na rajyati, hi sphu ṭan, naiv dveṣhamupayāti, jadi yadi chet, so samaṇo sa shramaṇaḥ ṇiyadan nishchitan khavedi vivihāṇi kammāṇi kṣhapayati karmāṇi vividhāni iti . ath visheṣhaḥ – yo‘sau dr̥uṣhṭashrutānubhūtabhogākāṅkṣhā- rūpādyapadhyānatyāgen nijasvarūpan bhāvayati, tasya chittan bahiḥpadārtheṣhu na gachchhati, tatashcha bahiḥpadārtha- chintābhāvānnirvikārachichchamatkāramātrāchchyuto na bhavati . tadachyavanen cha rāgādyabhāvādvividhakarmāṇi vināshayatīti . tato mokṣhārthinā nishchalachitten nijātmani bhāvanā kartavyeti . itthan vītarāgachāritra- vyākhyānan shrutvā kechan vadanti — sayogikevalināmapyekadeshen chāritran, paripūrṇachāritran punarayogicharam- samaye bhaviṣhyati, ten kāraṇenedānīmasmākan samyaktvabhāvanayā bhedagnānabhāvanayā cha pūryate, chāritran pashchādbhaviṣhyatīti . naivan vaktavyam . abhedanayen dhyānamev chāritran, tachcha dhyānan kevalināmupachāreṇoktan , chāritramapyupachāreṇeti . yatpunaḥ samastarāgādivikalpajālarahitan shuddhātmānubhūtilakṣhaṇan samyagdarshanagnān-
ab ekāgratā vah mokṣhamārga hai aisā (āchārya mahārāj) nishchit karate hue (mokṣhamārga – pragnāpanakā) upasanhār karate hain : —
anvayārtha : — [yadi yaḥ shramaṇaḥ ] yadi shramaṇ [artheṣhu ] padārthommen [na muhyati ] moh nahīn karatā, [na hi rajyati ] rāg nahīn karatā, [na ev dveṣham upayāti ] aur na dveṣhako prāpta hotā hai [saḥ ] to vah [niyatan ] niyamase (nishchit) [vividhāni karmāṇi ] vividh karmoṅko [kṣhapayati ] khapātā hai ..243..
ṭīkā : — jo gnānātmak ātmārūp ek agra (-viṣhay) ko bhātā hai vah gneyabhūt anya dravyakā āshray nahīn karatā; aur usakā āshray nahīn karake gnānātmak ātmāke gnānase abhraṣhṭa aisā
to niyamathī munirāj e vidhavidh karmo kṣhay kare. 244.