Pravachansar-Hindi (simplified iso15919 transliteration). Gatha: 257.

< Previous Page   Next Page >


Page 469 of 513
PDF/HTML Page 502 of 546

 

kahānajainashāstramālā ]
charaṇānuyogasūchak chūlikā
469
ath kāraṇavaiparītyaphalavaiparītye ev vyākhyāti

avididaparamatthesu ya visayakasāyādhigesu purisesu .

juṭṭhan kadan va dattan phaladi kudevesu maṇuvesu ..257..
aviditaparamārtheṣhu cha viṣhayakaṣhāyādhikeṣhu puruṣheṣhu .
juṣhṭan kr̥utan vā dattan phalati kudeveṣhu manujeṣhu ..257..

yāni hi chhadmasthavyavasthāpitavastūni kāraṇavaiparītyan; te khalu shuddhātmaparignānashūnya- tayānavāptashuddhātmavr̥uttitayā chāviditaparamārthā viṣhayakaṣhāyādhikāḥ puruṣhāḥ . teṣhu shubhopayogā- tmakānān juṣhṭopakr̥utadattānān yā kevalapuṇyāpasadaprāptiḥ phalavaiparītyan; tatkudevamanujatvam ..257.. ṇiyamajjhayaṇajhāṇadāṇarado vrataniyamādhyayanadhyānadānarataḥ . keṣhu viṣhaye yāni vratādīni . chhadumatthavihidavatthusu chhadmasthavihitavastuṣhu alpagnānipuruṣhavyavasthāpitapātrabhūtavastuṣhu . itthambhūtaḥ puruṣhaḥ kan na labhate . apuṇabbhāvan apunarbhavashabdavāchyan mokṣham . tarhi kin labhate . bhāvan sādappagan lahadi bhāvan sātātmakan labhate . bhāvashabden sudevamanuṣhyatvaparyāyo grāhyaḥ . sa cha kathambhūtaḥ . sātātmakaḥ sadvedyodayarūp iti . tathāhi ye kechan nishchayavyavahāramokṣhamārgan na jānanti, puṇyamev muktikāraṇan bhaṇanti, te chhadmasthashabden gr̥uhyante, na cha gaṇadharadevādayaḥ . taiḥ chhadmasthairagnānibhiḥ shuddhātmopadeshashūnyairye dīkṣhitāstāni chhadmasthavihitavastūni bhaṇyante . tatpātrasansargeṇ yadvrataniyamādhyayanadānādikan karoti tadapi shuddhātmabhāvanānukūlan na bhavati, tataḥ kāraṇānmokṣhan na labhate . sudevamanuṣhyatvan labhat ityarthaḥ ..256.. ath samyaktvavratarahitapātreṣhu bhaktānān kudevamanujatvan bhavatīti pratipādayatiphaladi phalati . keṣhu . kudevesu maṇuvesu kutsitadeveṣhu

ab (is gāthāmen bhī) kāraṇaviparītatā aur phalaviparītatā hī batalāte hain :

anvayārtha :[aviditaparamārtheṣhu ] jinhonne paramārthako nahīn jānā hai, [cha ] aur [viṣhayakaṣhāyādhikeṣhu ] jo viṣhaykaṣhāyamen adhik hain, [puruṣheṣhu ] aise puruṣhoṅke prati [juṣhṭan kr̥utan vā dattan ] sevā, upakār yā dān [kudeveṣhu manujeṣhu ] kudevarūpamen aur kumanuṣhyarūpamen [phalati ] phalatā hai ..257..

ṭīkā :jo chhadmasthasthāpit vastuyen hain ve kāraṇaviparītatā hain; ve (viparīt kāraṇ) vāstavamen (1) shuddhātmagnānase shūnyatāke kāraṇ, ‘paramārthake ajān’ aur (2) shuddhātmapariṇatiko prāpta na karanese ‘viṣhayakaṣhāyamen adhik’ aise puruṣh hain . unake prati shubhopayogātmak jīvoṅkosevā, upakār yā dān karanevāle jīvoṅkojo keval

paramārthathī anabhigna, viṣhayakaṣhāyaadhik jano pare
upakār
sevādān sarva kudevamanujapaṇe phaḷe. 257.