avididaparamatthesu ya visayakasāyādhigesu purisesu .
yāni hi chhadmasthavyavasthāpitavastūni kāraṇavaiparītyan; te khalu shuddhātmaparignānashūnya- tayānavāptashuddhātmavr̥uttitayā chāviditaparamārthā viṣhayakaṣhāyādhikāḥ puruṣhāḥ . teṣhu shubhopayogā- tmakānān juṣhṭopakr̥utadattānān yā kevalapuṇyāpasadaprāptiḥ phalavaiparītyan; tatkudevamanujatvam ..257.. ṇiyamajjhayaṇajhāṇadāṇarado vrataniyamādhyayanadhyānadānarataḥ . keṣhu viṣhaye yāni vratādīni . chhadumatthavihidavatthusu chhadmasthavihitavastuṣhu alpagnānipuruṣhavyavasthāpitapātrabhūtavastuṣhu . itthambhūtaḥ puruṣhaḥ kan na labhate . apuṇabbhāvan apunarbhavashabdavāchyan mokṣham . tarhi kin labhate . bhāvan sādappagan lahadi bhāvan sātātmakan labhate . bhāvashabden sudevamanuṣhyatvaparyāyo grāhyaḥ . sa cha kathambhūtaḥ . sātātmakaḥ sadvedyodayarūp iti . tathāhi – ye kechan nishchayavyavahāramokṣhamārgan na jānanti, puṇyamev muktikāraṇan bhaṇanti, te chhadmasthashabden gr̥uhyante, na cha gaṇadharadevādayaḥ . taiḥ chhadmasthairagnānibhiḥ shuddhātmopadeshashūnyairye dīkṣhitāstāni chhadmasthavihitavastūni bhaṇyante . tatpātrasansargeṇ yadvrataniyamādhyayanadānādikan karoti tadapi shuddhātmabhāvanānukūlan na bhavati, tataḥ kāraṇānmokṣhan na labhate . sudevamanuṣhyatvan labhat ityarthaḥ ..256.. ath samyaktvavratarahitapātreṣhu bhaktānān kudevamanujatvan bhavatīti pratipādayati — phaladi phalati . keṣhu . kudevesu maṇuvesu kutsitadeveṣhu
ab (is gāthāmen bhī) kāraṇaviparītatā aur phalaviparītatā hī batalāte hain : —
anvayārtha : — [aviditaparamārtheṣhu ] jinhonne paramārthako nahīn jānā hai, [cha ] aur [viṣhayakaṣhāyādhikeṣhu ] jo viṣhay – kaṣhāyamen adhik hain, [puruṣheṣhu ] aise puruṣhoṅke prati [juṣhṭan kr̥utan vā dattan ] sevā, upakār yā dān [kudeveṣhu manujeṣhu ] kudevarūpamen aur kumanuṣhyarūpamen [phalati ] phalatā hai ..257..
ṭīkā : — jo chhadmasthasthāpit vastuyen hain ve kāraṇaviparītatā hain; ve (viparīt kāraṇ) vāstavamen (1) shuddhātmagnānase shūnyatāke kāraṇ, ‘paramārthake ajān’ aur (2) shuddhātmapariṇatiko prāpta na karanese ‘viṣhayakaṣhāyamen adhik’ aise puruṣh hain . unake prati shubhopayogātmak jīvoṅko — sevā, upakār yā dān karanevāle jīvoṅko — jo keval
upakār – sevā – dān sarva kudevamanujapaṇe phaḷe. 257.