guṇato‘dhikasya vinayan pratyeṣhako yo‘pi bhavāmi shramaṇ iti .
bhavan guṇādharo yadi sa bhavatyanantasansārī ..266..
svayam jaghanyaguṇaḥ san shramaṇo‘hamapītyavalepātpareṣhān guṇādhikānān vinayan pratīchchhan shrāmaṇyāvalepavashāt kadāchidanantasansāryapi bhavati ..266.. shrutaphalan nāsti, tapodhanānān tapaḥphalan cheti ..265.. atrāh shiṣhyaḥ — apavādavyākhyānaprastāve shubhopayogo vyākhyātaḥ, punarapi kimarthan atra vyākhyānan kr̥utamiti . parihāramāh — yuktamidan bhavadīyavachanan, kintu tatra sarvatyāgalakṣhaṇotsargavyākhyāne kr̥ute sati tatrāsamarthatapodhanaiḥ kālāpekṣhayā kimapi gnānasanyamashauchopakaraṇādikan grāhyamityapavādavyākhyānamev mukhyam . atra tu yathā bhedanayen samyagdarshanagnānachāritratapashcharaṇarūpā chaturvidhārādhanā bhavati, saivābhedanayen samyaktvachāritrarūpeṇ dvidhā bhavati, tatrāpyabhedavivakṣhayā punarekaiv vītarāgachāritrārādhanā, tathā bhedanayen samyagdarshanasamyaggnān- samyakchāritrarūpastrividhamokṣhamārgo bhavati, sa evābhedanayen shrāmaṇyāparamokṣhamārganāmā punarek ev, sa chābhedarūpo mukhyavr̥uttyā ‘eyaggagado samaṇo’ ityādichaturdashagāthābhiḥ pūrvamev vyākhyātaḥ . ayan tu
ab, jo shrāmaṇyamen adhik ho usake prati jaise ki vah shrāmaṇyamen hīn (apanese munipanemen nīchā) ho aisā ācharaṇ karanevālekā vināsh batalāte hain : —
anvayārtha : — [yaḥ ] jo shramaṇ [yadi guṇādharaḥ bhavan ] guṇommen hīn hone par bhī [api shramaṇaḥ bhavāmi ] ‘main bhī shramaṇ hūn̐’ [iti ] aisā mānakar arthāt garva karake [guṇataḥ adhikasya ] guṇommen adhik (aise shramaṇ) ke pāsase [vinayan pratyeṣhakaḥ ] vinay (karavānā) chāhatā hai [saḥ ] vah [anantasansārī bhavati ] anantasansārī hotā hai ..266..
ṭīkā : — jo shramaṇ svayam jaghanya guṇomvālā hone par bhī ‘main bhī shramaṇ hūn̐’ aise garvake kāraṇ dūsare adhik guṇavālon (shramaṇon) se vinayakī ichchhā karatā hai, vah shrāmaṇyake garvake vashase kadāchit ananta sansārī bhī hotā hai ..266..
ichchhe vinay guṇ – adhik pās, anantasansārī bane. 266.
478pravachanasār[ bhagavānashrīkundakund-