avavadadi sāsaṇatthan samaṇan diṭṭhā padosado jo hi .
shramaṇan shāsanasthamapi pradveṣhādapavadataḥ kriyāsvananumanyamānasya cha pradveṣhakaṣhāyitatvāt chāritran nashyati ..265.. tapodhanam . ka thambhūtam . sāsaṇatthan shāsanasthan nishchayavyavahāramokṣhamārgastham . kasmāt . padosado nirdoṣhiparamātmabhāvanāvilakṣhaṇāt pradveṣhātkaṣhāyāt . kin kr̥utvā pūrvam . diṭṭhā dr̥uṣhṭavā . na kevalan apavadati, ṇāṇumaṇṇadi nānumanyate . kāsu viṣhaye . kiriyāsu yathāyogyan vandanādikriyāsu . havadi hi so bhavati hi sphu ṭan saḥ . kimvishiṣhṭaḥ . ṇaṭṭhachāritto kathañchidatiprasaṅgānnaṣhṭachāritro bhavatīti . tathāhi — mārgasthatapodhanan dr̥uṣhṭavā yadi kathañchinmātsaryavashāddoṣhagrahaṇan karoti tadā chāritrabhraṣhṭo bhavati sphu ṭan; pashchādātmanindān kr̥utvā nivartate tadā doṣho nāsti, kālāntare vā nivartate tathāpi doṣho nāsti . yadi punastatraivānubandhan kr̥utvā tīvrakaṣhāyavashādatiprasaṅgan karoti tadā chāritrabhraṣhṭo bhavatīti . ayamatra bhāvārthaḥ — bahushrutairalpa- shrutatapodhanānān doṣho na grāhyastairapi tapodhanaiḥ kimapi pāṭhamātran gr̥uhītvā teṣhān doṣho na grāhyaḥ, kintu kimapi sārapadan gr̥uhītvā svayam bhāvanaiv kartavyā . kasmāditi chet . rāgadveṣhotpattau satyān bahushrutānān
ab, jo shrāmaṇyase samān hain unakā anumodan (-ādar) na karanevālekā vināsh batalāte hain : —
anvayārtha : — [yaḥ hi ] jo [shāsanasthan shramaṇan ] shāsanastha (jinadevake shāsanamen sthit) shramaṇako [dr̥uṣhṭvā ] dekhakar [pradveṣhataḥ ] dveṣhase [apavadati ] usakā apavād karatā hai aur [kriyāsu na anumanyate ] (satkārādi) kriyāonse karanemen anumat (prasanna) nahīn hai [saḥ naṣhṭachāritraḥ hi bhavati ] usakā chāritra naṣhṭa hotā hai ..265..
ṭīkā : — jo shramaṇ dveṣhake kāraṇ shāsanastha shramaṇakā bhī apavād bolatā hai aur (usake prati satkārādi) kriyāyen karanemen anumat nahīn hai, vah shramaṇ dveṣhase 1kaṣhāyit honese usakā chāritra naṣhṭa ho jātā hai ..265..
anumat nahīn kiriyā viṣhe, te nāsh charaṇ taṇo kare. 265.
1. kaṣhāyit = krodhamānādik kaṣhāyavāle; raṅgit; vikārī .