svayamadhikaguṇā guṇādharaiḥ paraiḥ sah kriyāsu vartamānā mohādasamyagupayuktatvāt chāritrād bhrashyanti ..267..
ṇichchhidasuttatthapado samidakasāo tavodhigo chāvi .
vartante tadātiprasaṅgāddoṣho bhavati . idamatra tātparyam — vandanādikriyāsu vā tattvavichārādau vā yatra rāgadveṣhotpattirbhavati tatra sarvatra doṣh ev . nanu bhavadīyakalpaneyamāgame tathā nāsti . naivam, āgamaḥ sarvo‘pi rāgadveṣhaparihārārtha ev, paran kintu ye kechanotsargāpavādarūpeṇāgamanayavibhāgan na jānanti ta ev rāgadveṣhau kurvanti, na chānya iti ..267.. iti pūrvoktakrameṇ ‘eyaggagado’ ityādichaturdashagāthābhiḥ sthalachatuṣhṭayen shrāmaṇyāparanāmā mokṣhamārgābhidhānastr̥utīyo‘ntarādhikāraḥ samāptaḥ . athānantaran dvātrinshadgāthāparyantan pañchabhiḥ sthalaiḥ shubhopayogādhikāraḥ kathyate . tatrādau laukikasansarganiṣhedhamukhyatven ‘ṇichchhidasuttatthapado’ ityādipāṭhakrameṇ gāthāpañchakam . tadanantaran sarāgasanyamāparanāmashubhopayog – svarūpakathanapradhānatven ‘samaṇā suddhuvajuttā’ ityādi sūtrāṣhṭakam . tatashcha pātrāpātraparīkṣhāpratipādanarūpeṇ ‘rāgo pasatthabhūdo’ ityādi gāthāṣhaṣhṭakam . tataḥ paramāchārādivihitakrameṇ punarapi saṅkṣheparūpeṇ samāchār- vyākhyānapradhānatven ‘diṭṭhā pagadan vatthu’ ityādi sūtrāṣhṭakam . tataḥ paran pañcharatnamukhyatven ‘je
ṭīkā : — jo svayam adhik guṇavāle hone par bhī anya hīnaguṇavālon (shramaṇon) ke prati (vandanādi) kriyāommen vartate hain ve mohake kāraṇ asamyak upayukta hote hue (-mithyābhāvommen yukta hote hue) chāritrase bhraṣhṭa hote hain ..267..
ab, asatsaṅg niṣhedhya hai aisā batalāte hain : —
anvayārtha : — [nishchitasūtrārthapadaḥ ] jisane sūtron aur arthoṅke padako – adhiṣhṭhānako (arthāt gnātr̥utattvako) nishchit kiyā hai, [samitakaṣhāyaḥ ] jisane kaṣhāyoṅkā shaman kiyā hai, [cha ] aur [tapo‘dhikaḥ api ] jo adhik tapavān hai — aisā jīv bhī [yadi ] yadi [laukikajanasansarga ] laukikajanoṅke sansargako [na tyajati ] nahīn chhoṛatā, [sanyataḥ na bhavati ] to vah sanyat nahīn hai (arthāt asanyat ho jātā hai) ..268..
480pravachanasār[ bhagavānashrīkundakund-