Pravachansar-Hindi (simplified iso15919 transliteration). Gatha: 268.

< Previous Page   Next Page >


Page 480 of 513
PDF/HTML Page 513 of 546

 

svayamadhikaguṇā guṇādharaiḥ paraiḥ sah kriyāsu vartamānā mohādasamyagupayuktatvāt chāritrād bhrashyanti ..267..

athāsatsaṅgan pratiṣhedhyatven darshayati

ṇichchhidasuttatthapado samidakasāo tavodhigo chāvi .

logigajaṇasansaggan ṇa chayadi jadi sañjado ṇa havadi ..268..
nishchitasūtrārthapadaḥ shamitakaṣhāyastapo‘dhikashchāpi .
laukikajanasansargan na tyajati yadi sanyato na bhavati ..268..

vartante tadātiprasaṅgāddoṣho bhavati . idamatra tātparyamvandanādikriyāsu vā tattvavichārādau vā yatra rāgadveṣhotpattirbhavati tatra sarvatra doṣh ev . nanu bhavadīyakalpaneyamāgame tathā nāsti . naivam, āgamaḥ sarvo‘pi rāgadveṣhaparihārārtha ev, paran kintu ye kechanotsargāpavādarūpeṇāgamanayavibhāgan na jānanti ta ev rāgadveṣhau kurvanti, na chānya iti ..267.. iti pūrvoktakrameṇ ‘eyaggagado’ ityādichaturdashagāthābhiḥ sthalachatuṣhṭayen shrāmaṇyāparanāmā mokṣhamārgābhidhānastr̥utīyo‘ntarādhikāraḥ samāptaḥ . athānantaran dvātrinshadgāthāparyantan pañchabhiḥ sthalaiḥ shubhopayogādhikāraḥ kathyate . tatrādau laukikasansarganiṣhedhamukhyatven ‘ṇichchhidasuttatthapado’ ityādipāṭhakrameṇ gāthāpañchakam . tadanantaran sarāgasanyamāparanāmashubhopayog svarūpakathanapradhānatven ‘samaṇā suddhuvajuttā’ ityādi sūtrāṣhṭakam . tatashcha pātrāpātraparīkṣhāpratipādanarūpeṇ ‘rāgo pasatthabhūdo’ ityādi gāthāṣhaṣhṭakam . tataḥ paramāchārādivihitakrameṇ punarapi saṅkṣheparūpeṇ samāchār- vyākhyānapradhānatven ‘diṭṭhā pagadan vatthu’ ityādi sūtrāṣhṭakam . tataḥ paran pañcharatnamukhyatven ‘je

ṭīkā :jo svayam adhik guṇavāle hone par bhī anya hīnaguṇavālon (shramaṇon) ke prati (vandanādi) kriyāommen vartate hain ve mohake kāraṇ asamyak upayukta hote hue (-mithyābhāvommen yukta hote hue) chāritrase bhraṣhṭa hote hain ..267..

ab, asatsaṅg niṣhedhya hai aisā batalāte hain :

anvayārtha :[nishchitasūtrārthapadaḥ ] jisane sūtron aur arthoṅke padakoadhiṣhṭhānako (arthāt gnātr̥utattvako) nishchit kiyā hai, [samitakaṣhāyaḥ ] jisane kaṣhāyoṅkā shaman kiyā hai, [cha ] aur [tapo‘dhikaḥ api ] jo adhik tapavān haiaisā jīv bhī [yadi ] yadi [laukikajanasansarga ] laukikajanoṅke sansargako [na tyajati ] nahīn chhoṛatā, [sanyataḥ na bhavati ] to vah sanyat nahīn hai (arthāt asanyat ho jātā hai) ..268..

sutrārthapadanishchay, kaṣhāyaprashānti, tapadhikatva chhe,
te paṇ asanyat thāy, jo chhoḍe na laukiksaṅgane. 268.

480pravachanasār[ bhagavānashrīkundakund-