Pravachansar-Hindi (simplified iso15919 transliteration). Gatha: 23.

< Previous Page   Next Page >


Page 40 of 513
PDF/HTML Page 73 of 546

 

athātmano gnānapramāṇatvan gnānasya sarvagatatvan chodyotayati
ādā ṇāṇapamāṇan ṇāṇan ṇeyappamāṇamuddiṭṭhan .
ṇeyan loyāloyan tamhā ṇāṇan tu savvagayan ..23..
ātmā gnānapramāṇan gnānan gneyapramāṇamuddiṣhṭam .
gneyan lokālokan tasmājgnānan tu sarvagatam ..23..

ātmā hi ‘samaguṇaparyāyan dravyam’ iti vachanāt gnānen sah hīnādhikatvarahitatven pariṇatatvāttatparimāṇaḥ, gnānan tu gneyaniṣhṭhatvāddāhyaniṣhṭhadahanavattatparimāṇan; gneyan tu lokālokavibhāgavibhaktānantaparyāyamālikālīḍhasvarūpasūchitā vichchhedotpādadhrauvyā ṣhaḍdravyī vyavahāreṇ sarvagatamityupadishatiādā ṇāṇapamāṇan gnānen sah hīnādhikatvābhāvādātmā gnānapramāṇo bhavati . tathāhi‘samaguṇaparyāyan dravyan bhavati’ iti vachanādvartamānamanuṣhyabhave vartamānamanuṣhya- paryāyapramāṇaḥ, tathaiv manuṣhyaparyāyapradeshavartignānaguṇapramāṇashcha pratyakṣheṇ dr̥ushyate yathāyamātmā, tathā nishchayataḥ sarvadaivāvyābādhākṣhayasukhādyanantaguṇādhārabhūto yo‘sau kevalagnānaguṇastatpramāṇo‘yamātmā . ṇāṇan ṇeyappamāṇamuddiṭṭhan dāhyaniṣhṭhadahanavat gnānan gneyapramāṇamuddiṣhṭan kathitam . ṇeyan loyāloyan gneyan lokā- ab, ātmākā gnānapramāṇapanā aur gnānakā sarvagatapanā udyot karate hain :

anvayārtha :[ātmā ] ātmā [gnānapramāṇan ] gnān pramāṇ hai; [gnānan ] gnān [gneyapramāṇan ] gney pramāṇ [uddiṣhṭan ] kahā gayā hai . [gneyan lokālokan ] gney lokālok hai [tasmāt ] isaliye [gnānan tu ] gnān [sarvagatan ] sarvagatsarva vyāpak hai ..23..

ṭīkā :‘samaguṇaparyāyan dravyan (guṇ -paryāyen arthāt yugapad sarvaguṇ aur paryāyen hī dravya hai)’ is vachanake anusār ātmā gnānase hīnādhikatārahitarūpase pariṇamit honeke kāraṇ gnānapramāṇ hai, aur gnān 1gneyaniṣhṭha honese, dāhyaniṣhṭha 2 dahanakī bhān̐ti, gney pramāṇ hai . gney to lok aur alokake vibhāgase 3vibhakta, 4ananta paryāyamālāse āliṅgit svarūpase sūchit (pragaṭ, gnān), nāshavān dikhāī detā huā bhī dhruv aisā ṣhaṭdravya -samūh, arthāt sab kuchh hai .

jīvadravya gnānapramāṇ bhākhyun, gnān gneyapramāṇ chhe; ne gney lokālok, tethī sarvagat e gnān chhe.23.

40pravachanasār[ bhagavānashrīkundakund-

1. gneyaniṣhṭha = gneyoṅkā avalamban karanevālā; gneyomen tatpar . 2. dahan = jalānā; agni .

3. vibhakta = vibhāgavālā . (ṣhaṭdravyoṅke samūhamen lok -alokarūp do vibhāg hain) .

4. ananta paryāyen dravyako āliṅgit karatī hai (dravyamen hotī hain) aise svarūpavālā dravya gnāt hotā hai .