यदायमात्मा दुःखस्य साधनीभूतां द्वेषरूपामिन्द्रियार्थानुरागरूपां चाशुभोपयोग्-
भूमिकामतिक्रम्य देवगुरुयतिपूजादानशीलोपवासप्रीतिलक्षणं धर्मानुरागमंगीकरोति तदेन्द्रिय्-
सुखस्य साधनीभूतां शुभोपयोगभूमिकामधिरूढोऽभिलप्येत् ..69..
भूतम् . अविच्छिदं मणुवदेवपदिभावं यथा पूर्वमर्हदवस्थायां मनुजदेवेन्द्रादयः समवशरणे समागत्य
नमस्कुर्वन्ति तेन् प्रभुत्वं भवति, तदतिक्रान्तत्वादतिक्रान्तमनुजदेवपतिभावम् . पुनश्च किंविशिष्टम् .
अपुणब्भावणिबद्धं द्रव्यक्षेत्रादिपञ्चप्रकारभवाद्विलक्षणः शुद्धबुद्धैकस्वभावनिजात्मोपलम्भलक्षणो योऽसौ
मोक्षस्तस्याधीनत्वादपुनर्भावनिबद्धमिति भावः ..✽4.. एवं नमस्कारमुख्यत्वेन् गाथाद्वयं गतम् . इति
गाथाष्टकेन् पञ्चमस्थलं ज्ञातव्यम् . एवमष्टादशगाथाभिः स्थलपञ्चके न सुखप्रपञ्चनामान्तराधिकारो
गतः . इति पूर्वोक्तप्रकारें ‘एस् सुरासुर्’ इत्यादि चतुर्दशगाथाभिः पीठिका गता, तदनन्तरं
सप्तगाथाभिः सामान्यसर्वज्ञसिद्धिः, तदनन्तरं त्रयस्त्रिंशद्गाथाभिः ज्ञानप्रपञ्चः, तदनन्तर्-
मष्टादशगाथाभिः सुखप्रपञ्च इति समुदायेन् द्वासप्ततिगाथाभिरन्तराधिकारचतुष्टयेन् शुद्धोपयोगाधिकारः
समाप्तः .. इत् ऊर्द्ध्वं पञ्चविंशतिगाथापर्यन्तं ज्ञानकण्डिकाचतुष्टयाभिधानोऽधिकारः प्रारभ्यते . तत्र
पञ्चविंशतिगाथामध्ये प्रथमं तावच्छुभाशुभविषये मूढत्वनिराकरणार्थं ‘देवदजदिगुरु’ इत्यादि
दशगाथापर्यन्तं प्रथमज्ञानकण्डिका कथ्यते . तदनन्तरमाप्तात्मस्वरूपपरिज्ञानविषये मूढत्वनिराकरणार्थं
‘चत्ता पावारंभं’ इत्यादि सप्तगाथापर्यन्तं द्वितीयज्ञानकण्डिका . अथानन्तरं द्रव्यगुणपर्यायपरिज्ञानविषये
मूढत्वनिराक् रणार्थं ‘दव्वादीएसु’ इत्यादि गाथाषट्क पर्यन्तं तृतीयज्ञानक् ण्डिका . तदनन्तरं स्वपर्-
तत्त्वपरिज्ञानविषये मूढत्वनिराकरणार्थं ‘णाणप्पगं’ इत्यादि गाथाद्वयेन् चतुर्थज्ञानकण्डिका . इति
ज्ञानकण्डिकाचतुष्टयाभिधानाधिकारे समुदायपातनिका . अथेदानीं प्रथमज्ञानकण्डिकायां स्वतन्त्र-
व्याख्यानेन् गाथाचतुष्टयं, तदनन्तरं पुण्यं जीवस्य विषयतृष्णामुत्पादयतीति कथनरूपें गाथाचतुष्टयं,
तदनन्तरमुपसंहाररूपें गाथाद्वयं, इति स्थलत्रयपर्यन्तं क्रमें व्याख्यानं क्रियते . तद्यथा --अथ् यद्यपि
पूर्वं गाथाषट्केनेन्द्रियसुखस्वरूपं भणितं तथापि पुनरपि तदेव् विस्तरें कथयन् सन् तत्साधकं
शुभोपयोगं प्रतिपादयति, अथवा द्वितीयपातनिका --पीठिकायां यच्छुभोपयोगस्वरूपं सूचितं
तस्येदानीमिन्द्रियसुखविशेषविचारप्रस्तावे तत्साधकत्वेन् विशेषविवरणं करोति ---देवदजदिगुरुपूजासु चेव्
दाणम्मि वा सुसीलेसु देवतायतिगुरुपूजासु चैव् दाने वा सुशीलेषु उववासादिसु रत्तो तथैवोपवासादिषु च
रक्त आसक्तः अप्पा जीवः सुहोवओगप्पगो शुभोपयोगात्मको भण्यते इति . तथाहि – देवता
120प्रवचनसार्[ भगवानश्रीकुंदकुंद्-
टीका : – जब् यः आत्मा दुःखकी साधना भूत् ऐसी द्वेषरूप् तथा इन्द्रिय् विषयकी
अनुरागरूप् अशुभोपयोग् भूमिकाका उल्लंघन् करके, देव् -गुरु -यतिकी पूजा, दान्, शील् और्
उपवासादिकके प्रीतिस्वरूप् धर्मानुरागको अंगीकार् करता है तब् वः इन्द्रियसुखकी साधनभूत्
शुभोपयोगभूमिकामें ArU.Dh.h.h कहलाता है .