Pravachansar-Hindi (itrans transliteration). Gatha: 225.

< Previous Page   Next Page >


Page 411 of 513
PDF/HTML Page 444 of 546

 

कहानजैनशास्त्रमाला ]
चरणानुयोगसूचक् चूलिका
411
अथ् केऽपवादविशेषा इत्युपदिशति

उवयरणं जिणमग्गे लिंगं जहजादरूवमिदि भणिदं .

गुरुवयणं पि य विणओ सुत्तज्झयणं च णिद्दिट्ठं ..225..

पेच्छदि ण हि इः लोगं निरुपरागनिजचैतन्यनित्योपलब्धिभावनाविनाशकं ख्यातिपूजालाभरूपं प्रेक्षते न च हि स्फु टं इः लोकम् . न च केवलमिः लोकं , परं च स्वात्मप्राप्तिरूपं मोक्षं विहाय् स्वर्गभोगप्राप्तिरूपं परं च परलोकं च नेच्छति . स कः . समणिंददेसिदो धम्मो श्रमणेन्द्रदेशितो धर्मः, जिनेन्द्रोपदिष्ट इत्यर्थः . धम्मम्हि तम्हि कम्हा धर्मे तस्मिन् कस्मात् वियप्पियं विकल्पितं निर्ग्रन्थलिङ्गाद्वस्त्र- प्रावरणेन् पृथक्कृतम् . किम् . लिंगं सावरणचिह्नम् . कासां संबन्धि . इत्थीणं स्त्रीणामिति पूर्वपक्षगाथा ..“20.. अथ् परिहारमाः

णिच्छयदो इत्थीणं सिद्धी ण हि तें जम्मणा दिट्ठा .
तम्हा तप्पडिरूवं वियप्पियं लिंगमित्थीणं ..“21..

णिच्छयदो इत्थीणं सिद्धी ण हि तें जम्मणा दिट्ठा निश्चयतः स्त्रीणां नरकादिगतिविलक्षणानन्त- सुखादिगुणस्वभावा तेनैव् जन्मना सिद्धिर्न द्रष्टा, न कथिता . तम्हा तप्पडिरूवं तस्मात्कारणात्तत्प्रतियोग्यं सावरणरूपं वियप्पियं लिंगमित्थीणं निर्ग्रन्थलिङ्गात्पृथक्त्वेन् विकल्पितं कथितं लिङ्गं प्रावरणसहितं चिह्नम् . कासाम् . स्त्रीणामिति ..“21.. अथ् स्त्रीणां मोक्षप्रतिबन्धकं प्रमादबाहुल्यं दर्शयति

पैडीपमादमैया एदासिं वित्ति भासिया पमदा .
तम्हा ताओ पमदा पमादबहुला त्ति णिद्दिट्ठा ..“22..

पैडीपमादमैया प्रकृत्या स्वभावेन् प्रमादेन् निर्वृत्ता प्रमादमयी . का कर्त्री भवति . एदासिं वित्ति . एतासां स्त्रीणां वृत्तिः परिणतिः . भासिया पमदा तत् एव् नाममालायां प्रमदाः प्रमदासंज्ञा भाषिताः स्त्रियः . तम्हा ताओ पमदा यत् एव् प्रमदासंज्ञास्ताः स्त्रियः, तस्मात्तत् एव् पमादबहुला त्ति णिद्दिट्ठा निःप्रमादपरमात्मतत्त्वभावनाविनाशकप्रमादबहुला इति निर्दिष्टाः ..“22.. अथ् तासां मोहादि- बाहुल्यं दर्शयति

संति धुवं पमदाणं मोहपदोसा भयं दुगुंछा य .
चित्ते चित्ता माया तम्हा तासिं ण णिव्वाणं ..“23..

अब्, अपवादके कौनसे विशेष् (भेद्) हैं, सो कहते हैं :

जन्म्या प्रमाणे रूप् भाख्युं उपकरण् जिनमार्गमां,
गुरुवचन् ने सूत्राध्ययन्, वळी विनय् पण् उपकरणमां. 225
.