वियुक्तो नित्यं ज्ञानी स्यात्, स खलु सम्पूर्णश्रामण्यः साक्षात् श्रमणो हेलावकीर्ण- सकलप्राक्तनकर्मफलत्वादनिष्पादितनूतनकर्मफलत्वाच्च पुनः प्राणधारणदैन्यमनास्कन्दन् द्वितीय्- भावपरावर्ताभावात् शुद्धस्वभावावस्थितवृत्तिर्मोक्षतत्त्वमवबुध्यताम् ..272..
मोक्षतत्त्वपरिणतपुरुष् एवाभेदेन् मोक्षस्वरूपं ज्ञातव्यमिति ..272.. अथ् मोक्षकारणमाख्याति — सम्मं विदिदपदत्था संशयविपर्ययानध्यवसायरहितानन्तज्ञानादिस्वभावनिजपरमात्मपदार्थप्रभृतिसमस्तवस्तु- विचारचतुरचित्तचातुर्यप्रकाशमानसातिशयपरमविवेकज्योतिषा सम्यग्विदितपदार्थाः . पुनरपि किंरूपाः. विसयेसु णावसत्ता पञ्चेन्द्रियविषयाधीनरहितत्वेन् निजात्मतत्त्वभावनारूपपरमसमाधिसंजातपरमानन्दैक्- विचरता (krI.DA करता) होनेसे ‘अयथाचार् रहित्’ वर्तता हुआ नित्य ज्ञानी हो, वास्तवमें उस् सम्पूर्ण श्रामण्यवाले साक्षात् श्रमणको मोक्षतत्व जानना, क्योंकि पहलेके सकल् कर्मोंके फल् उसने लीलामात्रसे नष्ट कर् दिये हैं इसलिये और् वः नूतन् कर्मफलोंको उत्पन्न नहीं करता इसलिये पुनः प्राणधारणरूप् दीनताको प्राप्त न होता हुआ द्वितीय् भावरूप् परावर्तनके अभावके कारण् शुद्धस्वभावमें 1अवस्थित् वृत्तिवाला रहता है ..272.. अब् मोक्षतत्वका साधनतत्व प्रगट् करते हैं : —
अन्वयार्थ : — [सम्यग्विदितपदार्थाः ] सम्यक् (यथार्थतया) पदार्थोंको जानते हुए [ये ] जो [बहिस्थमध्यस्थम् ] बहिरंग् तथा अंतरंग् [उपधिं ] परिग्रहको [त्यक्त्वा ] Cho.Dkar [विषयेषु न अवसक्ताः ] विषयोंमें आसक्त नहीं हैं, [ते ] वे [शुद्धाः इति निर्दिष्टाः ] ‘शुद्ध’ कहे गये हैं ..273..
आसक्त नहि विषयो विषे जे, ‘शुद्ध’ भाख्या तेमने. 273.
488प्रवचनसार्[ भगवानश्रीकुंदकुंद्-
1. avasthit = sthir, [is संपूर्ण श्रामण्यवाले जीवको अन्यभावरूप् परावर्तन् (पलटन्) नहीं होता, वः सदा एक् ही भावरूप् रहता है — शुद्ध स्वभावमें स्थिर् परिणतिरूपसे रहता है; इसलिये वः जीव् मोक्षतत्व ही है . ]