१७० ]
सुरम्यदेशे पोदनपुरे१ राज महाबलः२ । नन्दीश्वराष्टभ्यां राज्ञा३ अष्टदिनानि ४
राजोद्याने५ राजकीयमेण्ढकः प्रच्छन्नेन६ मारयित्वा संस्कार्यं भक्षितः । राज्ञा च मेण्ढकमारणवार्तामाकर्ण्य रुष्टेन मेण्ढकमारको गवेषयितुं प्रारब्धः । तदुद्यानमालाकारेण च
अन्वयार्थ : — [मातङ्ग] यमपाल नामनो चांडाल, [धनदेवः ] धनदेव शेठ, [वारिषेणः ] वारिषेण नामनो राजकुमार, [ततः परः ] ते पछी [नीली ] वणिकपुत्री नीली [च ] अने [जयः ] राजपुत्र जयकुमार [उत्तमम् ] उत्तम [पूजातिशयं ] आदर – सत्कारने [संप्राप्ताः ] पाम्यां छे.
टीका : — अहिंसाणुव्रतना प्रभावथी (यमपाल) चांडाल उत्तम अति आदर – सत्कार पाम्यो.
पोदनापुर नामना सुरम्य देशमां महाबल नामनो राजा हतो. नन्दीश्वरव्रतनी अष्टमीना दिवसे राजाए ज्यारे आठ दिवस सुधी जीव नहि मारवा माटे घोषणा करी (ढंढेरो पीटाव्यो), त्यारे मांस खावामां अत्यंत आसक्त बलकुमारे, राजाना बगीचामां कोईपण पुरुषने नहि जोई, राजाना मेंढाने छूपी रीते मारीने तेने संस्कारी (पकावी) खाई गयो. मेंढाने मार्यानी वात सांभळीने राजा रोषे भरायो अने तेणे मेंढाना मारनारने १. पोदनापुरे क – ग पाठः । २. पुत्रो बलः घ । ३. राजाज्ञया घ । ४. जीवामाणे घ । ५. राज्योद्याने