Ratnakarand Shravakachar-Gujarati (Devanagari transliteration). Shlok: 64 pAnch aNuvratdhAriomA prasiddh thayelAnA nAm MAtang chAndALni kathA.

< Previous Page   Next Page >


Page 160 of 315
PDF/HTML Page 184 of 339

 

१७० ]

रत्नकरंडक श्रावकाचार
[ भगवानश्रीकुंदकुंद-
मातंगो धनदेवश्च वारिषेणस्ततः परः
नीली जयश्च संप्राप्ताः पूजातिशयमुत्तमम् ।।६४।।
हिंसादिविरत्यणुव्रतात् मातंगेन चांडालेन उत्तमः पूजातिशयः प्राप्तः
अस्य कथा

सुरम्यदेशे पोदनपुरे राज महाबलः नन्दीश्वराष्टभ्यां राज्ञा अष्टदिनानि

जीवामारणघोषणायां कृतायां बलकुमारेण चात्यन्तमांसाक्तेन कंचिदपि पुरुषमपश्यता

राजोद्याने राजकीयमेण्ढकः प्रच्छन्नेन मारयित्वा संस्कार्यं भक्षितः राज्ञा च मेण्ढकमारणवार्तामाकर्ण्य रुष्टेन मेण्ढकमारको गवेषयितुं प्रारब्धः तदुद्यानमालाकारेण च

पांच अणुव्रतधाारीओमां प्रसिद्ध थयेलांनां नाम
श्लोक ६४

अन्वयार्थ :[मातङ्ग] यमपाल नामनो चांडाल, [धनदेवः ] धनदेव शेठ, [वारिषेणः ] वारिषेण नामनो राजकुमार, [ततः परः ] ते पछी [नीली ] वणिकपुत्री नीली [च ] अने [जयः ] राजपुत्र जयकुमार [उत्तमम् ] उत्तम [पूजातिशयं ] आदरसत्कारने [संप्राप्ताः ] पाम्यां छे.

टीका :अहिंसाणुव्रतना प्रभावथी (यमपाल) चांडाल उत्तम अति आदर सत्कार पाम्यो.

१. मातंग (चांMाल)नी कथा

पोदनापुर नामना सुरम्य देशमां महाबल नामनो राजा हतो. नन्दीश्वरव्रतनी अष्टमीना दिवसे राजाए ज्यारे आठ दिवस सुधी जीव नहि मारवा माटे घोषणा करी (ढंढेरो पीटाव्यो), त्यारे मांस खावामां अत्यंत आसक्त बलकुमारे, राजाना बगीचामां कोईपण पुरुषने नहि जोई, राजाना मेंढाने छूपी रीते मारीने तेने संस्कारी (पकावी) खाई गयो. मेंढाने मार्यानी वात सांभळीने राजा रोषे भरायो अने तेणे मेंढाना मारनारने १. पोदनापुरे कग पाठः २. पुत्रो बलः घ ३. राजाज्ञया घ ४. जीवामाणे घ ५. राज्योद्याने

ग पाठः ६. प्रच्छन्नो घ