Ratnakarand Shravakachar-Gujarati (Devanagari transliteration).

< Previous Page   Next Page >


Page 165 of 315
PDF/HTML Page 189 of 339

 

कहानजैनशास्त्रमाळा ]

रत्नकरंडक श्रावकाचार
[ १७५

किमेषापि देवता काचिदेतदाकर्ण्य तन्मित्रेण प्रियदत्तेन भणितंजिनदत्तश्रेष्ठिन इयं पुत्री नीली तद्रूपालोकनादतीवासक्तो भूत्वा कथमियं प्राप्यत इति तत्परिणयनचिन्तया दुर्बलो जातः समुद्रदत्तेन चैतदाकर्ण्य भणितःहे पुत्र ! जैनं मुक्त्वा नान्यस्य जिनदत्तो ददातीमां पुत्रिकां परिणेतुं ततस्तौ कपटश्रावको जातौ परिणीता च सा, ततः पुनस्तौ बुद्धभक्तौ जातौ, नील्याश्च पितृगृहे गमनमपि निषिद्धं, एवं वंचने जाते भणितं जिनदत्तेनइयं मम न जाता कूपादौ वा पतिता यमेन वा नीता इति नीली च श्वसुरगृहे भर्तुः वल्लभा भिन्नगृहे जिनधर्ममनुतिष्ठन्ती तिष्ठति दर्शनात् संसर्गाद्वचनधर्मदेवाकर्णनाद्वा कालेनेयं बुद्धभक्ता भविष्यतीति पर्यालोच्य समुद्रदत्तेन भणितानीलीपुत्रि ! ज्ञानिनां वन्दकानामस्मदर्थं भोजनं देहि ततस्तया वन्दकानामामंत्र्याहूय च तेषामेकैका

‘‘शुं आ पण कोई देवी छे?’’ ते सांभळीने तेना मित्र प्रियदत्ते कह्युंः ‘‘जिनदत्त शेठनी आ पुत्री नीली छे.’’ तेनुं रूप जोईने ते (सागरदत्त) घणो आसक्त थयो अने ‘केवी रीते आ प्राप्त थाय’, एम तेने परणवानी चिंताथी ते दूबळो थई गयो. समुद्रदत्त ते सांभळीने बोल्योः

‘‘हे पुत्र! जैन सिवाय बीजा कोईने जिनदत्त आ (पोतानी) वहाली पुत्रीने परणावतो नथी. पछी ते बंने (पितापुत्र) कपटी श्रावको थया अने तेने परणाववामां आवी. पछी तेओ बंने (समुद्रदत्त अने तेनो पुत्र) फरी बुद्धना भक्तो थया. नीलीने तेना पिताना घेर जवानी पण मनाई करवामां आवी. आ रीते ठगाई थतां जिनदत्ते कह्युंः

‘‘आ मारी पुत्री ज नथी अथवा कूवादिमां पडी छे अथवा यम तेने उपाडी गयो छे. (मरी गई छे.)’’

नीली पोताना पतिने वहाली हती, तेथी ससराने घेर जुदा घरमां जिनधर्मनुं आचरण करती हती.

बौद्ध साधुओना दर्शनथी, समागमथी, तेमनां वचन, धर्म अने देवनां नाम सांभळवाथी कोई काले आ बुद्धनी भक्त थशे एम विचार करीने समुद्रदत्ते नीलीने कह्युंः

‘‘पुत्री, ज्ञानी बौद्ध साधुओने आपणी वती भोजन आपो.’’ पछी तेणे बौद्ध साधुओने आमंत्री बोलाव्या अने तेमनी एक एक जूतीने बारीक १. किमेषा घ २. विभिन्न घ