Ratnakarand Shravakachar-Gujarati (Devanagari transliteration). TApasani kathA.

< Previous Page   Next Page >


Page 175 of 315
PDF/HTML Page 199 of 339

 

कहानजैनशास्त्रमाळा ]

रत्नकरंडक श्रावकाचार
[ १८५

सत्यघोषः पृष्टःइदं कर्म त्वया कृतमिति तेनोक्तं देव ! न करोमि, किं ममेद्दशं कर्तुं युज्यते ? ततोऽतिरुष्टेन तेन राज्ञा तस्य दण्डत्रयं कृतं गोमयभृतं भाजनत्रयं भक्षय, मल्लमुष्टिघातत्रयं वा सहस्व, द्रव्यं वा सर्वं देहि तेन च पर्यालोच्य गोमयं खादितुमारब्धं तदशक्तेन मुष्टिघातः सहितुमारब्धः तदशक्तेन द्रव्यं दातुमारब्धं एवं दण्डत्रयमनुभूय मृत्वातिलोभवशाद्राजकीयभांडागारे अगंधनसर्पो जातः तत्रापि मृत्वा दीर्घसंसारी जात इति द्वितीयाव्रतस्य

तापसश्चौर्याद्बहुदुःखं प्राप्तः
इत्यस्य कथा

वत्सदृश कौशाम्बीपुरे राजा सिंहरथो राज्ञी विजया तत्रैकश्चौरः कौटिल्येन तापसो शेठ तरीके स्वीकार्यो. अर्थात् त्यारे तेओए जाण्युं के ते पागल नथी पण वणिकपुत्र छे.

पछी राजाए सत्यघोषने पूछ्युं, ‘‘तें आ कार्य कर्युं छे?’’ तेणे कह्युं, ‘‘देव! में कर्युं नथी. शुं मने आवुं करवुं योग्य छे?’’ पछी बहु गुस्से थयेला राजाए तेने त्रण शिक्षाओ करी.

‘‘१. त्रण थाळी छाणनुं भ्रमण कर. २. मल्लना मुक्काओनो मार सहन कर, अथवा ३. सर्व धन आपी दे.’’

तेणे विचार करीने पहेलां छाण खावानुं शरू कर्युं. ते खाई नहि शकवाथी मुक्का मार सहन करवानुं शरू कर्युं. ते सहन नहि थवाथी द्रव्य आपवुं आरंभ्युं. तेम करवा अशक्त होवाथी तेणे छाणनुं भ्रमण कर्युं अने वळी मुक्कामार पण खाधो.

ए रीते त्रण शिक्षाओ भोगवी ते मरण पाम्यो अने अति लोभना लीधे राजाना भांडागारमां अंगधन जातिनो साप थयो. त्यांथी पण मरीने दीर्घ संसारी थयो.

ए प्रमाणे द्वितीय अव्रतनी कथा छे. २. तापस चोरीने लीधे बहु दुःख पाम्यो.

३. तापसनी कथा

वत्सदेशमां कौशाम्बी पुरीनो राजा सिंहस्थ हतो. तेनी राणीनुं नाम विजया हतुं. त्यां १. त्वया कृतं किं न कृतमिति घ २. अंगध घ