Ratnakarand Shravakachar-Gujarati (Devanagari transliteration).

< Previous Page   Next Page >


Page 174 of 315
PDF/HTML Page 198 of 339

 

१८४ ]

रत्नकरंडक श्रावकाचार
[ भगवानश्रीकुंदकुंद-

कुर्मः राजापि तत्रैवागतस्तेनाप्येवं कुर्वित्युक्तं ततोऽक्षद्यूते क्रीडया संजाते रामदत्तया निपुणमतिविलासिनी कर्णे लगित्वा भणिता सत्यघोषः पुरोहितो राज्ञीपार्श्वे तिष्ठति तेनाहं ग्रहिलमाणिक्यानि याचितुं प्रेषितेति तद्ब्राह्मण्यग्रे भणित्वा तानि याचयित्वा च शीघ्रमागच्छेति ततस्तया गत्वा याचितानि तद्ब्राह्मण्या च पूर्व सुतरां निषिद्धया न दत्तानि तद्विलासिन्या चागत्य देवीकर्णे कथितं सा न ददातीति ततो जितमुद्रिकां तस्य साभिज्ञानं दत्त्वा पुनः प्रेषिता तथापि तया न दत्तानि ततस्तस्य कर्तिकायज्ञोपवीतं जितं साभिज्ञानं दत्तं दर्शितं च तया ब्राह्मण्या तद्दर्शनात्तुष्टया भीतया च समर्पितानि माणिक्यानि तद्विलासिन्याः तया च रामदत्तायाः समर्पितानि तया च राज्ञो दर्शितानि तेन च बहुमणिक्यमध्ये निक्षेप्याकार्य च ग्रहिलो भणितः रे निजमाणिक्यानि परिज्ञाय गृहाण तेन च तथैव गृहीतेषु तेषु राज्ञा रामदत्तया च वणिक्पुत्रःप्रतिपन्नः ततो राज्ञा

राणीए फरीथी कह्युं, ‘‘थोडीक वार अहीं बेसो, मने घणुं कौतुक थयुं छे. आपणे अक्षयक्रीडा करीए (चोपाट खेलीए).’’ राजा पण त्यां आवी गयो. तेणे पण ‘एम करो’ एम कह्युं.

पछी ज्यारे जुगार रमातो हतो, त्यारे रामदत्ता राणीए निपुणमति नामनी स्त्रीने काने लगाडी (कानमां) कह्युं, ‘‘सत्यघोष पुरोहित राणी पासे बेठो छे, तेणे मने पागलनां रत्नो मागवा मोकली छे,एम तेनी ब्राह्मणीनी आगळ कहीने ते (रत्नो) मागीने जलदी आव.’’

पछी निपुणमतिए जईने ते (रत्नो) मांग्यां, पहेलां तो ते ब्राह्मणीए बहु नकार करी ते आप्यां नहि. ते दासी स्त्रीए आवीने राणीना कानमां कह्युं, ‘‘ते आपती नथी.’’ पछी तेना ओळखाण चिह्न तरीके पुरोहितनी जीतेली वींटी आपीने तेने फरीथी मोकली. छतां तेणे न आप्यां. पछी तेनुं चप्पु अने जनोई जीती लीधेलां ते तेना ओळखाणचिह्न तरीके आप्यां अने ते (ब्राह्मणी)ने बताव्यां. ते जोईने ते दुष्ट ब्राह्मणीए ‘नहि आपुं तो पुरोहित गुस्से थशे’ एवा भयथी ते रत्नो ते विलासीनीदासीने दीधां अने दासीए रामदत्ताने सोंप्यां. तेणे राजाने बताव्यां. राजाए ते रत्नोने बहु रत्नोमां भेळव्यां अने पागलने बोलावी कह्युं, ‘‘रे, तारां पोतानां रत्नो ओळखीने लई ले.’’

तेणे ते ज (पोतानां ज रत्न) ग्रहण कर्यां, त्यारे राजा अने राणीए तेने वणिकपुत्र १. हृष्टया तया घ