Ratnakarand Shravakachar-Gujarati (Devanagari transliteration).

< Previous Page   Next Page >


Page 173 of 315
PDF/HTML Page 197 of 339

 

कहानजैनशास्त्रमाळा ]

रत्नकरंडक श्रावकाचार
[ १८३

गतद्रव्यं समुद्धरामि तद्वचनमाकर्ण्य कपटेन सत्यघोषेण समीपोपविष्टा जना भणिता मया प्रथमं यद् भणितं तद् भवतां सत्यं जातं तैरुक्तं भवन्त एव जानन्त्ययं ग्रहिलोऽस्मात् स्थानान्निःसार्यंतामित्युक्त्वा तैः समुद्रदत्तो गृहान्निःसारितः ग्रहिल इति भण्यमानः पत्तने पूत्कारं कुर्वन् ममानध्यपंचमाणिक्यानि सत्यघोषेण गृहीतानि तथा राजगृहसमीपे चिंचावृक्षमारुह्य पश्चिमरात्रे पूत्कारं कुर्वन् षण्मासान् स्थितः तां पूत्कृतिमाकर्ण्य रामदत्तया भणितः सिंहसेनःदेव ! नावं पुरुषः ग्रहिलः राज्ञापि भणितं किं सत्यघोषस्य चौर्यं संभाव्यते ? पुनरुक्तं राज्ञ्या देव ! संभाव्यते तस्य चोर्यं यतोऽयमेतचादृशमेव सर्वदा वचनं ब्रवीति एतदाकर्ण्य भणितं राज्ञा यदि सत्यघोषस्यैतत् संभाव्यते तदा त्वं परीक्षयेति लब्धादेशया रामदत्तया सत्यघोषो राजसेवार्थमागच्छनाकार्य पृष्टःकिं बृहद्वेलायामागतोऽसि ? तेनोक्तंमम ब्राह्मणीभ्राताद्य प्राघूर्णकः समायातस्तं भोजयतो बृहद्वेला लग्नेति पुनरप्युक्तं तयाक्षणमेकमत्रयोपविश ! ममातिकौतुकं जातं अक्षक्रीडां

ते वचन सांभळीने कपटथी सत्यघोषे समीप बेठेला लोकोने कह्युं, ‘‘जुओ, में तमने पहेलां जे वात कही हती ते सत्य नीकळी.’’

तेमणे कह्युं, ‘‘आ पागल छे ते आप जाणो छो. आ स्थानेथी तेने काढी मूको.’’ एम बोलीने समुद्रदत्तने तेओए पागल कही काढी मूक्यो. नगरमां पोकारीने ते (समुद्रदत्त) कहेवा लाग्यो, के ‘‘सत्यघोषे मारां पांच अमूल्य रत्नो लई लीधां छे’’ अने राजगृहनी नजीकमां एक आमलीना वृक्ष उपर चडीने छ महिना सुधी पाछली रात्रे तेम पोकारतो रह्यो. तेना पोकार सांभळीने रामदत्ताए सिंहसेनने कह्युं, देव! आ माणस पागल नथी.’’

राजाए पण कह्युं, ‘‘शुं सत्यघोषने चोरी संभवे छे?’’ राणीए फरीथी कह्युं, ‘‘देव! तेने चोरी संभवे छे’’ कारण के ए (माणस) सदा आवुं ज वचन बोले छे.’’

ए सांभळी राजाए कह्युं, ‘‘जो सत्यघोषने चोरी संभवती होय तो तमे परीक्षा करो.’’ आदेश प्राप्त करीने रामदत्ताए राजसेवा माटे आवता सत्यघोषने बोलावी पूछ्युं, ‘‘आटला बधा मोडा केम आव्या छो?’’

तेणे कह्युं, ‘‘मारी ब्राह्मणीनो भाई आजे महेमान तरीके आव्यो हतो, तेने जमाडतां बहु वखत लाग्यो.’’ १. कपटोपेतसत्य घ