१८२ ]
लोकाश्च विश्वस्तास्तत्पार्श्वे द्रव्यं धरन्ति च । तद्द्रव्यं किंचितेषां समर्प्य स्वयं गृह्णाति । पूत्कर्तुं बिभेति लोकः । न च पूत्कृतं राजा शृणोति । अथैकदा पद्मखण्डपुरादागत्य समुद्रदत्तो वणिक्पुत्रस्तत्र सत्यघोषपार्श्वेऽनर्घाणि१ पंच माणिक्यानि धृत्वा परतीरे द्रव्यमुपार्जयितुं गतः । तत्र च तदुपार्ज्य व्याघुटितः स्फु टितप्रवहण एकफलकेनोत्तीर्य समुद्रं धृतमाणिक्यवांछया सिंहपुरे सत्यघोषसमीपमायातः । तं च रंकसमानमागच्छन्तमालोक्य तन्माणिक्यहरणार्थिना सत्यघोषेण प्रत्ययपूरणार्थं समीपोपविष्टपुरुषाणां कथितं । अयं पुरुषः स्फु टितप्रवहणः ततो ग्रहिलो जातोऽत्रागत्य२ माणिक्यानि याचिष्यतीति । तेनागत्य प्रणम्य चोक्तं भो सत्यघोषपुरोहित ! ममार्थोपार्जनार्थं गतस्योपार्जितार्थस्य३ महाननर्थो जात इति मत्वा यानि मया तव रत्नानि धर्तुं समर्पितानि तानीदानीं प्रसादं कृत्वा देहि, येनात्मानंस्फु टितप्रवहणात् वडे हुं मारी जीभ कापी नाखुं.’’
ए रीते कपटथी वर्ततां तेनुं सत्यघोष एवुं बीजुं नाम पड्युं. लोको तेना उपर विश्वास राखी तेनी पासे पोतानुं धन मूकी जतां. ते द्रव्यमांथी कंईक तेमने (राखवावाळाने) पाछुं आपी, बाकीनुं स्वयं लई लेतो. लोको तेनो बूमाट करतां डरता हता. राजा पण ते बूमाट सांभळतो नहि.
हवे एक दिवस पद्मखंडनगरथी आवीने समुद्रदत्त नामना वणिकपुत्रे त्यां सत्यघोषनी पासे पांच अमूल्य माणेक राखी बीजे कांठे (देशे) धन कमावा गयो. त्यां ते कमाईने पाछो फरतो हतो त्यारे (रस्तामां) तेनुं वहाण भांग्युं. ते लाकडाना एक पाटियानी मददथी समुद्र तरी गयो अने राखेला माणिक्य लेवानी इच्छाथी सिंहपुरमां सत्यघोष पासे आव्यो. तेने एक गरीब जेवो आवतो जोईने, ते माणिक्यने लई लेवानी (हडप करवानी) इच्छा करता सत्यघोषे, विश्वास बेसाडवा माटे पोतानी पासे बेठेला पुरुषोने कह्युं, ‘‘आ पुरुषनुं वहाण तूटी जवाथी ते पागल थई गयो छे, ते अहीं आवीने माणेक (रत्नो) मागशे.’’
ते आव्यो अने प्रणाम करीने बोल्यो, ‘‘रे सत्यघोष पुरोहित! हुं धन कमावा सारुं गयेलो, परंतु धन कमाईने आवतां मारा पर घणुं संकट आवी पड्युं, एम जाणीने में तमने जे रत्नो साचववा सोप्यां हतां ते हवे महेरबानी करीने मने आपो; जेथी वहाण भांगवाथी द्रव्यहीन थयेली मारी जातनो हुं उद्धार करुं.’’ १. ऽनर्घ्याणि घ । २. ऽत्रागत्या मां रत्नानि घ । ३. गतस्योपार्जितार्थस्यापि घ ।