Ratnakarand Shravakachar-Gujarati (Devanagari transliteration). Satyaghoshni kathA.

< Previous Page   Next Page >


Page 171 of 315
PDF/HTML Page 195 of 339

 

कहानजैनशास्त्रमाळा ]

रत्नकरंडक श्रावकाचार
[ १८१

तिरोहितो भूत्वा स्थितः कुण्डलेन चागत्य गुणपालोऽयमिति मत्वा वस्त्रप्रच्छादितकाष्ठे घातः कृतो गुणपालेन च स खङ्गेन हत्वा मारितः गृहे आगतो गुणपालो धनश्रिया पृष्टः क्व रे कुण्डलः तेनोक्तं कुण्डलवार्तामयं खङ्गोऽभिजानाति ततो रक्तलिप्तं बाहुमालोक्य स तेनैव खङ्गेन मारितः तं च मारयन्तीं धनश्रियं दृष्ट्वा सुन्दर्या मुशलेन सा हता कोलाहले जाते कोट्टपालैर्धनश्रीर्धृत्वा राज्ञोऽग्रे नीता राज्ञा च गर्दभारोहणे कर्णनासिकाछेदनादिनिग्रहे कारिते मृत्वा दुर्गतिं गतेति प्रथमाव्रतस्य

सत्यघोषोऽनृताद्बहुदुःखं प्राप्तः
इत्यस्य कथा

जंबूद्वीपे भरतक्षेत्रे सिंहपुरे राजा सिंहसेनो राज्ञी रामदत्ता, पुरोहितः श्रीभूतिः ब्रह्मसूत्रे कर्तिकां बध्वा भ्रमति वदति च यद्यसत्यं ब्रवीमि तदाऽनया कर्तिकया निजजिह्वाच्छेदं करोमि एवं कपटेन वर्तमानस्य तस्य सत्यघोष इति द्वितीयं नाम संजातम् आवीने ‘आ गुणपाल छे’ एम मानी वस्त्रथी ढांकेला काष्ठ (लाकडा) उपर घा कर्यो अने गुणपाले तेने तलवारथी मारी नाख्यो. ज्यारे गुणपाल घेर आव्यो त्यारे धनश्रीए पूछ्युं, ‘‘अरे, कुंडल क्यां छे?’’

तेणे कह्युं, ‘‘कुंडलनी वात तो तलवार जाणे छे.’’ पछी लोहीथी खरडायेला बाहुने जोईने, तेणे (गुणपाले) ज तलवारथी तेने मार्यो छे. (एम मानी) तेने मारती धनश्रीने जोईने, सुन्दरीए तेने (धनश्रीने) मुशलथी (सांबेलाथी) मारवा लागी. (तेनाथी) कोलाहल थतां कोटवाळोए धनश्रीने पकडी अने राजा पासे लई गया. राजाए तेने काननाकना छेदनादिरूप शिक्षा करावी गधेडा उपर बेसाडी. ते मरीने दुर्गतिए गई.

ए प्रमाणे प्रथम हिंसापापनी कथा छे. १.

सत्यघोष असत्यथी बहु दुःख पाम्यो.

२. सत्यघाोषनी कथा

जंबूद्वीपमां भरतक्षेत्रमां सिंहपुर नगरमां सिंहसेन राजा हतो. तेने रामदत्ता नामनी राणी हती अने श्रीभूति नामनो पुरोहित हतो. ते (पुरोहित) पोतानी जनोईए नानुं चप्पु बांधीने फरतो हतो अने कहेतो हतो के, ‘‘जो हुं असत्य बोलुं तो आ चप्पा १. रोहणं घ